________________
व्यवहार - छेदसूत्रम्-१.२/३६ [भा.१०११] गोणनिवेसणे सुय गुरुगा सेसेसुचटलहुहुंति ।
उड्डाहुत्तिय काउंनिववजेसुंभवेलहुगो ।। वृ-यदिगृहस्थावलीवर्दाभ्यांनिष्काशितवन्तो थदिवाराजानिष्काशितवान् श्वानोवाग्लानावस्थायां वमने मुखहृदयादिकं लिहन्ति तदा एतेषु स्थानेषु प्रायश्चित्तं प्रत्येकं चत्वारो गुरुका मासा । शेषेषु च सर्वेष्वपिस्थानेषुप्रत्येकं चत्वारोलघुमासाभवन्ति । अथवा राज्ञा निष्काशने चत्वारो गुरुकाः शेषेषुच सर्वेष्वपिस्थानेषु उड्डाहः संवृत्त इति चत्वारो लघुकाः यथाऽयतनया निष्काशने पन्नां जीवनिकायानां संघट्टनपरितापनाऽयद्रावणरूपां विराधनां यच्चास्थण्डिले मोचनं अग्निसंस्कारकरणं वा यावत्कुथिते नीयमाने द्वीन्द्रियविराधना तन्निमित्तं च प्रायश्चित्तमिति । [भा.१०१२] बितिय मिच्छादिठीकतो धम्मोतवोवएसितु ।
___ इहलोए फलमेयं परलोएमंगुलतरागं ।। वृ-ब्रुवते मिथ्यादृष्टयः कुतो धर्मस्तपो वा एतेषां नैव कुतश्चिदपीति भावः । तथाहि इहलोके तावत्फलमेतत् । यदित्थं निष्काशनं परलोके एतस्मादपिफलात्फलंमङ्गलतरमशुभतरमिति, तथा[भा.१०१३] जइएरिसाणिपावेति दिक्खिया किंखुअम्हदिक्खाए ।
पव्वज्जाभिमुहाणंपुनरावत्तिभवे दुविहा ।। वृ- यदि दीक्षिता अपि ईदृशानि विडम्बनानि प्राप्नुवन्तिततः किमस्माकं खु-निश्चितंदीक्षया नैव तया किञ्चित्प्रयोजनमितिभावः, एवं प्रव्रज्याभिमुखानांपुनरावृत्तिः पुनः पश्चाद्वलनंद्विविधाद्रव्यतो भावतश्च भवेत् ।।गतंमरणद्वारमधुनाशल्यद्वारमाह[भा.१०१४] बालेन विपरद्धे सल्लो वाधातोमरणभीयस्स ।
एवं दुग्गतिभीए वाघातोसल्लमोक्खट्टा ।। वृ- एगो पुरिसो नगरं पत्थितो अन्नहिं वारितो मागच्छं पंथे सप्पो चिठति, सो धाविऊणं खाति, । सोभणति अहंनस्सीहामि न मे सो सप्पा अम्माहिती । ततो सोचलितो पंथे वच्चतो सप्येण दिठो । ततो पहावितो सप्पो, सो सिग्धयरं नासेउं पवत्तो । तस्स तहा नस्संतस्य पाए कंटको लगो । तेन वाघाएण सप्पेण समेटंखतितोमतोय, ततो यथा तस्य व्यालेन दुष्टेन सर्पण प्रारब्धजीवितविप्रयोगाव प्रकर्पण खादितुमारब्धस्य मरणभीतत्वादेनशीघ्रपलायमानस्यशल्यव्याघाततो व्याहन्यतेगमनमनेनेतिव्याघातो गमनव्याधातकरणमभवत् । एवं दुर्गतिभीते षष्टीसप्तभ्योरथ प्रत्यभेदातदुर्गतिभीतस्य मोक्षार्थं व्रजतः शल्यमपराधलक्षणं मोक्षगमनव्याघातकारिजातम् ततः किमित्याह[भा.१०१५] मरिउंससल्लमरणंसंसाराडवि महाकडिल्लंमि ।
सुचिरंभमंतिजीवा अनोरपारंभिओइन्ना ।। वृ-उक्तप्रकारणसशल्यं मरणं यथा भवतिएवंमृत्वासंसाराटवी महागहने अनर्वापारे अवतीर्णा जीवाः सुचिरमनन्तमपिकालं यावत्भ्रमन्ति अत्रोपसंहारमाह[भा.१०१६] जम्हा एतेदोसा तम्हा दोण्हंन कप्पति विहारो ।
एवं सुत्तं विफले इह सफलं निरस्थती अत्थो ।। वृ-यस्माद्वयोः विहारेएते अनन्तरोदिता दोषास्तस्मान्नकल्पतेद्वयोर्विहारः अत्रपर आह-नन्वेतत् सूत्रमफलं द्वयोर्विहार स्वेवासंभवात् । अथ सफलं तर्हि द्वयोर्विहार: सूत्रेणानुज्ञात इति योऽयमर्थतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org