________________
उद्देशक : २, मूलं : ३६, [भा. ९८९] न अभिग्रहतः समानदर्शनी विचित्राभिग्रहः श्रावकः साधुर्वा, अभिग्रहतोनदर्शनतः समानाभिग्रही विचित्रदर्शनतः श्रावकादि, दर्शनतोऽपि अभिग्रहतोऽपि समानदर्शनाभिग्रही श्रावकादि; नदर्शनतो नाप्यभिग्रहतः एषः शून्यः । तथा दर्शनतो न भावनातः समानदर्शनी विचित्रभावनाकः श्रावकादिः, भावनातोनदर्शनत: समानभावनाविचित्रदर्शनः श्रावकादिः, दर्शनतोऽपि भावनातोऽपि समानदर्शनभावनाकः श्रावकादि, नदर्शनतोनापिभावनातः एषशून्यः ।।
तदेवमुक्ता दर्शननापिसह ज्ञानादिषुभङ्गाः । अधुना दर्शनपदमपहायज्ञानपदमभिगृह्यते तेन सह चारित्रादिपुप्रदर्श्यन्तज्ञानतःसाधर्मिकोनचारित्रतःसमानज्ञानोविचित्रचारित्रसाधुः; यदिवा श्रावकः, चारित्रतः साधर्मिकोन ज्ञानतः, समानचारित्री एकः केवली एकश्छद्मस्थः, ज्ञानतोऽपिचारित्रतोऽपि समानःज्ञानचारित्रीसाधुः, नज्ञानतोऽपिनचारित्रतोऽपिशून्यः, तथाज्ञानतोनाभिग्रहतः समानज्ञानो विचित्राभिग्रहःश्रावकादिः,अभिग्रहतो न ज्ञानतःसमानाभिग्रहतः एषशून्यः तथाज्ञानतो नाभिग्रहतः समानज्ञानो विचित्राभिग्रहः श्रावकादिः, अभिग्रहतो न ज्ञानतः समानाभिग्रहो विचित्रज्ञानी साधुस्तीर्थकरः प्रत्येकबुद्धो वा, ज्ञानतोऽप्यभिग्रहतोऽपि समानज्ञानाभिग्रही साध्वादिः, न ज्ञानतोऽप्यभिग्रहतः एषशून्यः तथाज्ञानतो नभावनातः समानज्ञानो विचित्रभावनाकः श्रावकादिः, । भावनातो न ज्ञानतः समानभावनो विचित्रज्ञानी श्रावकादिः, ज्ञानतोपि भावनातोऽपि समानज्ञानभावनाकः श्रावकादिर्न ज्ञानतो नापिभावनातः एष शून्यः । उक्ता ज्ञानेनसहचारित्रादिषु भङ्गाः ।। सम्प्रति ज्ञानपदं विमुच्य चारित्रपदं गृहीत्वा तेन सहाभिग्रह भावनयोर्भङ्गा उच्यन्ते-चरणतः साधर्मिको नाभिग्रहतः समानचरणो विचित्राभिग्रहीसाधुः, अभिग्रहतः साधर्मिको न चरणतः श्रावकादि:,चरणतोऽपि अभिग्रहतोऽपि साधुः, न चरणतो नाप्यभिग्रहतः शून्यः । तथा चरणतो न भावनातः विचित्रभावनाकः साधुः, भावनातो न चरणतः श्रावकः समानभावनाकः साधुर्वा विसशचरणः,चरणतोऽपिभावनातोऽपिसमानचरणभावनाकः साधुःनचरणतोनापिभावनातः शून्य एषः सम्प्रत्यभिग्रहेणसहभावनायाभङ्गाः-अभिगृहतः साधर्मिकोनभावनातः,समानाभिग्रही विचित्र भावनाकः श्रावकादि, भावनातः साधर्मिको नाभिग्रहतः विचित्राभिग्रह श्रावकादिः, अभिग्रहतोऽपि भावनातोऽपि समानाभिग्रह भावनाकः श्रावकादिः, नाभिग्रहतो नापि भावनातः एष भङ्ग शून्यः । तदेवमुक्ताभङ्गाः ।। साम्प्रतममीपांभङ्गानां विषयविशेषप्रतिपादनार्थमाह[भा.९९०] पत्तेयबुद्धनिण्हाउवासए केवली य आसज्ज ।
. खइयाइएयभावे पडुच्चभंगा उजाएजा ।। वृ- प्रत्येकबुद्धान् निह्रवान् उपासकान् केवलिनश्चाश्रित्य तथा क्षायिकादींश्च भावान् प्रतीत्य आश्रित्य भङ्गकान् अनन्तरोदितान योजयेत् । तद्यथा-न प्रवचनतः साधर्मिको लिङ्गतः एष भङ्गः प्रत्येकबुद्धान्केवलिनश्चजिनानाश्रित्ययोजनीयः । लिङ्गतो न प्रवचनत इत्ययं न्हिवान्, प्रवचनतीन लिङ्गत इत्येप श्रावकान् प्रवचनतो न दर्शनत इत्यादयस्तु क्षायोपशमिकदर्शनज्ञानचारित्रादीनाश्रित्य योजयितव्यास्ते च तथैव यथास्थानं योजिता एवेति सम्प्रति ये विहारे नामादयोऽपि भेदा उक्तास्तान विपरीषुः पुनः कथयति[भा.९९१] नामंठवणादविएभावेयचडव्विहां विहारो होइ ।
विविह पगारहिंस्यं हाइजम्हा विहारो उ ।।.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org