________________
पीठिका - [भा. ६१] कथमदानमितिचेत् ? उच्यते, यदि स्थविरकल्पिकाउपत्यागुप्तत्वमसमितत्वं वा मनसा समापन्नास्ततस्तपोर्ह प्रायश्चित्तं तेषां न भवति, गच्छनिर्गतानां तुमनसाप्यापन्नानां चतुर्गमकं प्रायश्चित्तमिति, तदेवंगुप्तिषुसमितिषुवंतिव्याख्यातमिदानी प्रतिरुपयोगपदव्यानार्थमाह - [भा.६२] पडिरुवग्गहणणं विनओखनुसूइओचउविगप्पी ।
नाणेदंसणेचरणे, पडिरुवंचउत्थओ होई ।। वृ-प्रतिरुपग्रहणेन प्रतिरुपशब्दोपादानेन चतुर्विकल्पः चतुष्प्रकारः खलुविनयः सूचितः, चतुःप्रकारत्वमेवदर्शयति,ज्ञानेज्ञानविषयः,दर्शनदर्शनविषयः, चरणेचरणविषयश्चतुर्थः प्रतिरुपको विनयो भवति; तत्रज्ञानविनयाष्ट प्रकारतां कथयति । [भा.६३ कालेविनए बहुमाणेउवहाणे तह अनिण्हवणे ।
वंजण अत्थ तदुभए अट्ठविहो नाण विनतीउ ।। वृ- योयस्वांगप्रविष्टादेः श्रुतस्यकाल उक्तस्तस्यतस्मिन्नैव स्वाध्यायः कर्तव्यो, नान्यदा, तीर्थंकर वचनात् दृष्टांत कृष्यादेः काल करणेफलं विपर्ययः अत्रोदाहरणं, एगोसाहू पाटोसिवं कालंघेत्तुंअतिकंताएवि पढमपारिसीए अनुवयोगेन पढइ कालियसुर्य, सम्मट्टिी देवयाचिंतेइ, मानं पंतदेवया छलिजत्ति काउंतक्कुडघेत्तूण तक तक्रति भणती तस्सपुरतो गया गयाइं करेइ, तेन व मेसज्झायस्व वाधायं करेइतिय पभणिया अयाणिएको इमोत्तक्कस्स विक्कयणकालो वेतनतालोएही, तीएविभणियं, अहो को इमो कालियसुयस्ससज्झायकालोत्ति ततोसाहून एसा पगतितिउवउत्तोनाओ अद्धरतो दिनं मिच्छादुक्कडं देवयाएभणियं माएवंकरेजासि मापंतोछलेजा ततोकाले सम्झाइयव्वं, नतुअकाले इति, तथाश्रुतं श्रवणंकुर्वतागुरो विनयः कर्त्तव्यः, विनयानामअभ्युत्थानपादधावनादि, अविनय गृहीतं श्रुतमफलं भवति एत्थ उदाहरणं, सेणिराया भजाए भन्नत्ति, ममेगखंभपासायं करेह तेनवहिट आलो गयाकछिंदगा तेहिं अडवीए सलक्खणो महइ माहालयोदुमोदिट्टो धूवोदित्ता जणिस परिगहितो ख्खोसोदरिसावेड अप्पाणं तोनछिंदामा अहनदइ दरिसावंतोछिंदामोत्ति ताहेतेन रुवक्खवासि ना वानमंतरेणअभवस्य दरिसावोदिन्नोभो ! अहनोएगखंभं पासायं करेमि, सव्वोऽयं च आरामं सव्ववणजातिउववेयं, माछिंदह, इमरुक्खं जतो ममआवासस्सउवरिएस चूलाकप्पोत्ति एवंतेन कातोपासादो अन्नया एगाएमावंगीए अगाले दोहलो जातो, सा भत्तारं भणइ, मम अंबवाणि आनेह, अगालो अंबगाणंतेन उ नामिणीए विजाएडालाउणामिया अंबगाणिगहियाणि पुनावि उन्नामिणीए उन्नामिया । __ -पभाए रन्नादिटुं, पयंनदीसइ,को एस माणुसो अतिगतो जस्सएरिसीसत्तीसो ममअंतरंपिधरिसहि इत्तिकाउं अभयंसहाविउण भणइ सत्तरत्तस्य अब्भंत्तरे जइचारं नाणेसि तोते नत्थिनीक्यिं ताहेअभउ गतोगसिउमाटत्तो नवरंएगेमि पएसे एगोनडोनच्चिकामोलोगो मिलितो तत्थगंतुंअभओभणइजाव एसोनडोअप्पाणंमंडेइतावममंगंअक्खाणगंसुणेह जहा कहिम्हि नगरे एगोदरिद्दीसट्टीपरिवसइतस्सधूया वडकुमारी अतीवरुवस्सिणीया सावरच्छिणी कामदवं अच्छेइ, सायएगंमि आरामेचोरियाए पुष्पाणि उच्चिइ, आरामिणा दिठ्ठाकठिउमाटत्ता तीएसो भणितो मामई कुमारिं विनासहितवाविभगिनी भाणिज्जिओअस्थि, तेन भणिया एकहा तेनमुंयामि, जइ नवरं जम्मि दिवसे परिनिजसि, तदिवसंचेव भत्तारेण अनुग्धाडिया समाणि मम सगासं एहिसि, तीए भणियं, एवंभवउत्ति तेन विसजिवा, अन्नया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org