________________
२७२
व्यवहार-छेदसूत्रम्-१-१३० [भा.८३४] वृत्ता वितिणगमनाइयाणिमवितिन्निमिगमे सुत्ता। .
पडिसिद्धिमवत्तस्स इमेसु सव्वेसुपडिसिद्धं ।। वृ-पूर्वमुक्ताअभिशय्यादिषु वितीर्णगमनाः वितीर्णमनुज्ञातंगमनं येषांततथाइदानींपुनः सूत्राणि अवितीर्णेऽननुज्ञातनिर्गमे यदिवा प्राकएकाकिविहारप्रतिमाविषयेणसूत्रत्रयेणाव्यक्तस्य श्रुतेन वयसा परिकर्मणया वा प्राप्तस्य निर्गमणं प्रतिषिद्धमेतेषु पुनः पञ्चसु सूत्रेषु सर्वेषां व्यक्तानामव्यक्तानां च निर्गमनं प्रतिषिद्धमित्येष सम्बन्धः । अधुना अमूनि पञ्चापिसूत्राणियद्विषयाणि तानिक्रमेण विशेषप्रतिपादनार्थमुपन्यस्यति[भा.८३५ पासस्थ अहाच्छंदी कुसील उसन्नमेव संसत्तो ।
एएसि नाणतंवोच्छामि अहानुपुवीए ।। वृ- ज्ञानादीनां पार्श्वे तिष्ठतीति पार्श्वस्थः, पाशस्थ इति संस्कारस्तत्रेयं व्युत्पत्तिः मिथ्यात्वादयो बन्धहेतवः पाशास्तेपुतिठतीतिपाशस्थः । अहाच्छंदोइतियथाच्छन्दोऽभिप्रायइच्छातथैवागमनिरपेक्षं यो वर्तते स यथाच्छन्दः । कुत्सितं शीलमस्येति कुशीलः समाचार्यासेक्ने, अवसीदति स्मेत्ववसन्नः । तथासंसक्तइव संसक्तः पार्श्वस्थादिकंतपस्विनांचासाद्यसन्निहितदोपगुण इत्यर्थः । इदंतुव्युत्पत्तिमात्र स्थानाशून्यार्थमुक्तं ।यावता भाष्यकृदेव स्वयमग्रेव्युत्पत्तिममीषांशब्दानांकरिष्यति । एएसिमित्यादि एतेषां पार्श्वस्थादीनामनुष्ठानभेदतो यन्नानात्वं तदहं यथानुपूर्व्या यथोक्तक्रमेण वक्ष्यामि । अथ कथं पार्श्वस्थादयोजायन्ते ततआहभा.८३६) गच्छमि केइपुरिसा, सउणी जहपंजरंतरनिरुद्धा।
सारणपंजरचइया पासत्थगयादि विहरति ।। वृ- यथा शकुनिः शकुनिकापजरान्तरनिरुद्धा महता कष्टेन वर्तते, तथा केचित् गुरुकर्माणः पुरुषागच्छेस्मारणचोदनादिमहत्कष्टमभिमन्यमानाः कष्टेनवर्तन्ते, तितःस्मारणलक्षणपञ्जरत्याजिताः सन्तः पार्थस्थगतादयः आदिशब्दाद्यथाच्छन्दोगताविपरिग्रहः विहरत्यवतिष्ठन्तेविहृत्य चकेचिद्भूयः स्वगुणमुपसम्पद्यते । तेषां चोपसम्पद्यमानानां प्रायश्चित्तदेयमतस्तद्विवक्षुरिदमाह|भा.८३५] तेसिंपायच्छित्तं वोच्छंओहेय पयविभागय ।
- टप्पंतुपयविभागे आहेण इमं तुवाच्छामि ।। वृ-तेषां पार्श्वस्थादीनां स्वगुणमुपसम्पद्यमानानां प्रायश्चित्तं वक्ष्य कथमित्याह-आधेन सामान्येन पदविभागन च कालादिविशेषेण, गाथायां सप्तमीतृतीयार्थे । तत्र यत्पदविभागेन प्रायश्चित्तं वक्तव्यं. तत् स्थाप्यं स्थापनीयं पश्चाद्वक्ष्यते इत्यर्थः । ओघेन सामान्येन कालादिविशेषरहितत्वेनेति भावः । पुनरिदमनन्तरं वक्ष्यमाणतया प्रत्यक्षीभूतमिव वक्ष्यामि प्रतिज्ञातमेव निर्वाहयति[भा.८३८] ऊसववज्जकयाई, लहुओ-लहुया अभिक्खगहणंमि ।
ऊसविकयाइलहुआगुरुगा व अभिक्खगहणमि ।। बृ- उत्सववर्जमुत्सवाभावे यदि कदाचित् शय्यातरपिण्डादिकं गृहीतवान् । ततस्तस्य प्रायश्चित्तं लधुको मासः, तथाभीक्ष्णं गृहीतवान् तथा चत्वारो लधुमासाः, । अधोत्सवे कदाचित् शय्यातरपिण्डमग्रहीत् ततश्चत्वारोलघुकामासाः । अथाभीक्ष्णमुत्सवेषुगृहीतवान्ततश्चत्वारो गुरुका इहानुत्सवादुत्सवे गुरुकशोधिप्रदानकरणमग्र स्वयमेव वक्ष्यतीति नाभिधीयते ।। अत्र कालविशेषो न कोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org