________________
उद्देशक : १, मूलं :२५, [भा. ८२४]
२६९ इति सकलुणमालत्तोमुज्झतिसेहो अथिरभावे ।। व-अथवासा देवतासंयतीवेषं कृत्वाकायोत्सर्गेसमाप्ते विहारक्रमप्रतिप्रस्थितमव्यक्तंसाधुप्रतिमां प्रतिपन्नं बूयात्- 'अहो ज्येष्ठार्य अहमपि युष्माभिः समं व्रजामि, तत्प्रतीक्षस्व तावद्यावत् पादलग्नं कण्टकमपनयामि इति । एवं तया देवतया कृतसंयतीवेषया सकरुणामालप्तः स वराकः शैक्षः शैक्षत्वादेवास्थिरभावो मुह्यतिमोहमुपगच्छति मुह्यंचयदिप्रतीक्षणादिकरोति तथा प्रायश्चितंतदेवाह[भा.८२५] अच्छति अवलोएति व लहुगा पुन कंटउमेलगत्ति ।
गुरुगा नियत्तमाणेतह कंटगमग्गणे चेव ।। वृ-सत्रयदिकण्टको मेलन इतिवचः श्रुत्वा, अच्छतित्ति प्रतीक्षते तदा प्रायश्चित्तं लघुकाश्चत्वारो लधु मासाः । अथापि तत्संमुखमवलोकते तदापि चतुर्लघुः यदिपुनरासन्नान्निवर्त्तते तदाचतुर्लघु एतच्च आसन्नातो लहुतो इति वक्ष्यमाणग्रन्थादवसितम् । अथ दुरात्तदा तस्मिन् दूरान्निवर्तमाने चत्वारो गुरुका गुरुमासास्तथा कण्टकमार्गणेचेवेत्ति यदि कण्टकमपनेष्यामीति तत्पादलग्नं कण्टकं मृगयते, तदापि प्रायश्चित्तं चतुर्गुरु । [भा.८२६] कंटकपायगहणेछल्लहु छगुरुगचलणमुक्खेवे ।
दिलुमिच्छगुरुगा परिणयकरणेय सत्तठ्ठा ।। वृ-कण्टकं पादगतं यदि गृहणाति तदा प्रायश्चित्तं षट्लघवो लधुमासाः अथ तस्याः संवत्याः पादं गृहणाति कण्टकोद्धरणाय तदापिषट् लघु, यदि पुनश्चरणं पादमुत्क्षिपति उत्पाटयति कण्टकोद्धरणाय तथाषट्गुरु, पादेउत्पाटितेसतियदिसागारिकंपश्यतितदा तस्मिन्नपिदृष्टेषट्गुरु,सागारिकदर्शनानन्तरं यदिभावः परिणतोभवतियदाहंप्रतिसेवे इतितदाच्छेदः करणेप्रतिसेवाकरणेमूलंएतत्प्रायश्चित्तविधान भिक्षोरुक्तम् । गणावच्छेद्याचार्ययो: पुनरिदमाह-सत्तठत्ति, अत्रपूरण प्रत्ययांतस्य लोपः प्राकृतत्वात् । ततोऽयमर्थः गणावच्छेदिनः प्रायश्चित्तविधानं द्वितीयाच्चतुर्लघुकादारब्धं सप्तममनवस्थाप्यं प्रायश्चित यावदवसेयमाचार्यस्य प्रथमाच्चतुर्गुरुकादारब्धमष्टमं पाराञ्चितं प्रायश्चित यावदेतदेवाह[भा.८२७) लहुयायदोसुदोसुयगुरुगाच्छम्मास लहुगुरुच्छेदो ।
भिक्खुगणायरियाणं मूल अणवठपारंची ।। वृ-भिक्षुगणावच्छेद्याचार्याणां यथाक्रमप्रायश्चित्तविधानमूलमनवस्थाप्यं पाराञ्चितंच, यावद्यथा भिक्षोर्द्वयोः प्रतीक्षणेऽवलोकतेच चत्वारो मासा लघवः द्वयोनिवर्तने कण्टकमार्गणे चत्वारो गुरुकाः, छम्मासलहुगुरुत्तिअत्रदोसुइतिप्रत्येकमभिसम्बध्यते ।द्वयोः कण्टकग्रहणेपादग्रहणेचषण्मासालघयः द्वयोः पादोत्क्षेपेसागारिकदर्शनेचषट् गुरु, प्रतिसेवाभिप्रायेच्छेदः प्रतिसेवाकरणे मूलं, गणावच्छेदिनो यथाऽनवस्थाप्यं पर्यन्तेभवतितथा वक्तव्यंतच्चैवंगणावच्छेदिनःप्रतीक्षणेचत्वारोलघुकाः अवलोकने चत्वारो गुरवः निवर्तने चत्वारा गुरवः, कण्टकमार्गण पट् लघु, कण्टकग्रहणेषट् लघु, संयतीपादग्रहणे षट्गुरु, पादोत्पाटनेच्छेदः, सागारिकदर्शनच्छेदः । प्रतिसेवाभिप्राये मूलं, प्रतिसेवाकरणेऽनवस्थाप्यं, आचार्यस्य यथा पाराञ्चितमन्तेभवति तथा वक्तव्यम् । तच्चैवमाचार्यस्य प्रतीक्षणेचतुर्गुरु अवलोकने चतुर्गुरुनिवर्तने कण्टकमार्गणे च षट् लघु, कण्टकग्रहणे पादग्रहणे च षट् गुरु, पादोत्पाटने च्छेदः, सागारिकदर्शन मूलं, प्रतिसेवाभिप्रायेऽनवस्थाप्यं, प्रतिसेवाकरणेपाराञ्चितमिति ।
सम्प्रति यदुक्तं 'गुरुगानिवत्तमाणे' इतितत्र विशेषमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org