________________
२४६
व्यवहार -छेदसूत्रम्-१-१/२० अभिसेयंमियचउरो सेसाणं पंचचेवगमा ।। वृ-शक्तीसत्यांपञ्चापियुगपन्निस्तारयेत् ।शक्त्यभावे एकैकहान्यायावत्पूर्वक्षुल्लकंनिस्तारयेत्, सोऽपि यदैकस्तरुणोऽपरोऽतरुणः । तरुणो नाम प्रथमकुमारत्वे वर्तमान इतरोऽतरुणस्तयो स्तरुणोनिस्तारणीयः तरुणयोरतरुणयोर्वानिष्पन्नः, बालस्य सूत्रार्थ निष्पन्नता वज्रस्वामिन इव भावनीया । द्वयोर्निष्पन्नयोर्यासपरिवारः द्वयोः सपरिवारयोरपरिवारयोर्वा सलब्धिकः । द्वयोः सलब्धिकयोरलब्धिकयोर्वायोभवत्यभ्यासेसनिस्तार्यः । एतेपञ्चगमाः क्षुल्लकस्य ।अभिषेके चत्वारः निष्पन्नतया तस्य निष्पन्नानिष्पन्नगमाभावात् शेषाणां स्थविरभिक्ष्वाचार्याणां पञ्च गमाः ।। सम्प्रति साध्वीरधिकृत्य निस्तारणमाह[भा.७३२) खुड्डियाथेरी भिक्षुणी अभिसेयपवित्तिभत्तपानंतु ।
करणंतासिंइणमो संजोगगमं तुवोच्छामि । ! [भा.७३३) तरुणी निष्पन्नपरिवारा लद्धियाजा य होइअब्भासे |
___ अभिसेयाए चउरोसेसाणं पंचचेवगमा ।।। वृ-इदंगाथाद्वयंसाधुगतगाथाद्वयमिवव्याख्यातव्यम् । अधुनाक्षुल्लकादिक्रमकरणेप्रयोजनमाह[भा.७३४ अनुकंपा जनगरिहा तिक्खनुहो होइ खुडतोपढमं ।
इइभत्तपानरोहेदुल्लभभत्तेविएमेव ।। वृ-क्षुल्लकस्य यदा प्रथमतो भक्तपानविषये निस्तारणं क्रियते तदा तस्यानुकम्पा कृता भवति, । यदि पुनस्तस्य प्रथमंनिस्तारोन क्रियते । किन्त्वाचार्यादीनांतदाजनगर्दा यथाधिगतान्मुण्डान् यद्वालं बुभुक्षाक्रान्तंमुक्त्वाआत्मानं चिंतितवन्तइति । अपिचबालत्वादेवसतीक्ष्णक्षत्त्वाच्चस्तोककालेनापि भक्तपाननिरोधेन क्लममुपयाति, तेन कारणेन क्षुल्लकः प्रथमं निस्तार्यते तदन्तरं स्थविरः । सोऽपिहि बालतवस्तोककालेनापिभक्तपाननिरोधेनक्लाम्यति । केवलं क्षुल्लकापेक्षयामनाक्सह इतितदनन्तरं तस्योपादानं स्थविरादपि भिक्षुश्चिरकाल सह इति तदनन्तरं तस्योपादानं । ततोऽप्यभिषेकः समर्थस्तस्मादाचार्य इति तदनन्तरं तस्योपादानं स्थविरादपि भिक्षुणोपात्ताविति इति प्रथम भक्तपाननिरोधक्षल्लकादिक्रमकरणे प्रयोजनं गतं बंधलभंतमलभंत इति द्वारम् ।। अधुना दुर्लभभक्तद्वारमाह- दुल्लभभत्तेवि एमेव एवमेव अनेनैव प्रकारेण दुर्भिक्षत्वेन दुर्लभभक्ते निस्तारणविधिर्वक्तव्यः । तद्यथा[भा.७३५] खुडेथरे भिक्खूअभिसेयायरिय दुल्लभंभत्तं ।
करणंतेसिंइणमो संजोगगमंतुवोच्छामि ।। [भा.७३६] तरुणे निप्फन्न परिवारे सलद्धिएजेय होइअब्भासे ।
अभिसेयंमि यचउरो सेसाणंपंचचेवगमा ।। [भा.७३७] . खुड्डियथेरी भिक्खुणि, अभिसेयपवितिदुल्लभभत्तं ।
करणंतासिं इणमोसंजोगगमंतुवोच्छामि ।। |भा.७३८] तरुणी निप्फन्त्रपरिवारा, सलद्धिया जाय होइ अब्भासे ।
अभिसेयाएचउरो सेसाणं पंचचेवगमा ।। वृ-क्षुल्लकादिक्रमकरणप्रयोजनमपितथैव वक्तव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org