________________
२३८
व्यवहार - छेदसूत्रम्-१-१/२० वसति४ ।तदेवं संविज्ञासांभोगिकचतुर्थङ्गीभाविता ।। __ साम्प्रतमसंविग्ना सांभोगिकपश्चात्कृत साभिग्रहचतुर्भङ्गी भाव्यते, असंविज्ञा सांभोगिकेषु भिक्षां कृत्वा असंविज्ञा सांभोगिकेषु वसति । एष पूर्वचतुर्भङ्गयाश्चतुर्थो भङ्गः । एतस्याभावे असंविग्ना सांभोगिकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रहश्रावकेषुवसति २ । पश्चात् कृतव्रतपर्यायो यैस्ते पश्चात कृतामुक्तव्रतपर्यायाःपुराणा इत्यर्थः । एतस्यापिभङ्गस्याभावेपश्चात्कृतसाभिग्रहश्रावकेषुभिक्षांकृत्वा असंविज्ञा सांभोगिकेषु वसति ३ । एतदभावे पश्चात्कृतसाभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रहश्रावकेषु वसति ४ । इदानीं पश्चात्कृतसाभिग्रहनिरभिग्रहश्रावकचतुर्भङ्गी भाव्यतेपश्चात्कृतसाभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रह श्रावकेषु वसति १ । एष पूर्वचतुभङ्गयाश्चतुर्थोभङ्गः । एतस्याभावेपश्चात्कृतसाभिग्रहश्रावके भिक्षांकृत्वापश्चात्कृतनिरिभिग्रहश्रावकेषु वसति २ । एतस्याभावे पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतसाभिग्रहश्रावकेषुवसति ३ एतदभावे पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा पश्चात्कृतनिरभिग्रहश्रावकेषु वसति ४ ।।
सम्प्रति पश्चात्कृतनिरभिग्रहसंविग्नपाक्षिकश्रावकेषु चतुर्भङ्गीभावना पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षांकृत्वापश्चात्कृतनिरभिग्रहश्रावकेषुवसति । एषप्राक्तनचतुर्भङ्गयाश्रतुर्थभङ्गः । एतस्याभावे पश्चात्कृतनिरभिग्रहश्रावकेषु भिक्षां कृत्वा संविज्ञपाक्षिकश्रावकेषु वसति २ । एतस्यासंभव संविज्ञपाक्षिकेषु श्रावकेषु भिक्षां कृत्वा पश्चात्कृतनिरभिग्रहश्रावकेषु वसति ३ । एतस्याप्यसंभवे संविग्नपाक्षिकश्रावकेषु भिक्षां कृत्वा संविग्नपाक्षिकश्रावकेषु वसति ४ । इदानीं संविज्ञपाक्षिकासंविज्ञपाक्षिक श्रावक चतुर्भङ्गी भाव्यते-संविज्ञपाक्षिक श्रावकेषु भिक्षां कृत्वां संविज्ञपाक्षिकश्रावकेषुवसति । एष पूर्वचतुर्भङ्गयाश्चतुर्थोभङ्गः । एतस्याभावेसंविज्ञपाक्षिकेपुभिक्षा कृत्वा असंविज्ञपाक्षिकश्रावकेषु वसति २ । एतस्याभावे संविज्ञपाक्षिकश्रावकेषु भिक्षां कृत्वा संविज्ञपाक्षिकश्रावकेषु वसति ३ । अस्याप्यसंभवे संविज्ञपाक्षिक श्रावकेषु भिक्षां कृत्वा असंविज्ञपाक्षिकश्रावकेषुवसति४ सम्प्रतियदुक्तं 'नोसे कप्पइविहारवत्तियं वत्थए' इतितत्रविहारं व्याख्यानयत्राह[भा.६९८) आहारोवहिन्झातो, सुंदरसेज्जा वि होइहु विहारो ।
कारणातो उवसेज्जा इमे उतेकारणा होति ।। वृ-आहारः खल्वत्रशोभनो लभ्यते । यदिवा उपधिः स्वाध्यायो वा तत्रसुखेन निर्वहति । अथवा सुंदरा शोभना शय्या वसतिरित्येष आहारादि विहारहेतुत्वाद्भवति विहारः । तत्प्रत्ययं न कल्पते वस्तुं कारणतः पुनस्तुशब्दस्य पुनः शब्दार्थत्वात् वसेत् । एतेन कारणवित्तियं वत्थए इति व्याख्यानयति । तानिपुनः कारणानीमानि वक्ष्यमाणानि भवन्ति तान्येवाहभा.६९९) उभतो गेलनेवावास नदीसुत्त अत्थपुच्छा वा ।
विज्जा निमित्तगहणं करेतिआगाढ पन्नावा ।। वृ-उभयतोद्वाभ्यांप्रकाराभ्यां ग्लान्यंग्लानत्वंभवेत् । किमुक्तंभवति?स एव पारिहारिको गच्छन् अपान्तराले ग्लानो जातः, । ततो वसेद्यदिवान्यः कोऽपि साधुरभवत् ग्लानस्तं दृष्ट्वा श्रुत्वा वा तत्परिचरणार्थतिष्ठेत् । यदिवावर्षपततिनदीवापूरणसमागता, सुत्त अत्थपुच्छा वाइतिकेचिदाचार्याः सूत्रमर्थं प्रतिपृच्छेयुः । ततः सूत्रार्थप्रतिपृच्छादाननिमित्तं वसेत, विजेति परवादिनो मुखबन्धकरणी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org