________________
उद्देशकः १, मूलं: १९, [भा. ६६५]
२२९ वृ-एवमेव अनेनैव प्रकारेणसंसक्ते उपाश्रये योदेशः प्रदेशोऽसंसक्तः । तस्मिन्संसक्ते देशेतथा वृष्टिकाये निपतति यः प्रदेशो न गलति तस्मिन् प्रदेशे वतना कर्तव्या । तद्यथा-संसक्तायां वसतौ येष्ववकाशेषु संसक्तिस्तान परिहत्य शेषेष्ववकाशेषु संसक्तिरहितेषु पूर्वप्रकारेण जागरणयतना कर्तव्या, । तथा वृष्टिकायेऽपिनिपततियेष्यवकाशेषुवसतिर्निलगतितानवकाशान् परिहत्त्यशेषेष्वगलत्स्ववकाशेषु यतना पूर्ववत्कर्तव्येति । सव्वत्थत्ति यदि पुनः सर्वत्र संसक्ता सर्वत्र वा गलति तदाभिशय्याया गन्तव्येति । यदुक्तं -मासोउककरणे इति तत्र कक्करणं व्याख्यानयति । एते रिक्ताः प्राघूर्णकाअस्मद्वधाय उपयन्तिसमागच्छन्ति एवमादिभाषणंककरणेत्ति संप्रतिवदवादीत्आचार्येण नगन्तव्यमनापृच्छ्यावा (साधुभिः) गन्तव्यमिति तद्विषयमपवादमाह[भा.६६६] बितिय पयं आयरिए निद्दो से दुरगमनानापुच्छा।
पडिसेहे गमनंमितोतं वसभा बलं नैति ।। वृ-द्वितीयपदमपवादमाचार्यविषये क्व सतीत्यत आह-निर्दोषे स्त्र्यादिदोषाणामभावे । यदि वा निर्गता दोषा यस्मात्तत् निर्दोषं क्षेत्रं, तस्मिन् तथा दूरे अभिशय्या ततस्तत्र दूरगमने अनापृच्छा तथा प्रतिषेधितस्व गमने द्वितीयपदमिदंतोत्तितस्मादेवसंज्ञादिस्थानात् परतो यदि वृषभा बलान्नयन्ति तदा सप्रतिषेधितः प्रतिपृच्छामन्तरेणापिगच्छतीति । एष गाथासंक्षेपार्थः ।साम्प्रतमेनामेवगाथां विवरीषुः प्रथमत 'आयरिएनिद्दोसेइ' इति व्याख्यानयति[भा.६६७] जत्थ गणी निव नजइ, भद्देसुयजत्थ नत्थितेदोसा ।
तस्थवयंतोसुद्धोइयरेवि वयंतिजयणाए। वृ- यत्र गणी आचार्यो न ज्ञायते, अपि शब्दात्र च तथाविधोदारशरीरां नापि केनचिदपि सह वादोऽभवत् । यत्र स्वभावतएवभद्रेष्वनुत्कटरागद्वेषेषुलोकेषु प्रागुक्ताः स्त्र्यादिसमुत्था दोषा नसन्ति तत्राभिशय्यामपगिच्छन्नाचार्यः शुद्धः । इतरेऽपिये अनापृच्छया गच्छन्ति ।यएव प्रतिषेधितास्तेऽपि यतनया गच्छन्ति ! का यतनेतिचेदत आह{भा.६६८) सहीए असज्झाए सन्नादिगतोय पाहुणेदटुं ।
सोउंच असज्झाईवसहि उतेभणइ अणे ।। वृ-वसतावस्वाध्यायोजातोगुरुवश्चसंज्ञाभूम्यादिषुगतास्ततोऽस्वाध्याये यथास्वयं संज्ञादिगतः संज्ञाभूमिमादिशब्दादन्यद्वास्थानंप्रयोजनन गतःसन्प्राघूर्णकान्समागच्छतो दृष्ट्रानूनमस्माकंवसतिः सङ्कटा प्राघूर्णकाश्च बहवः समागतास्ततो न सर्वेषां संस्तारकयोग्या भूमिरवाप्स्यते इति विचिन्त्य तथा पूर्ववसतावस्वाध्यायो नाभूत् । संज्ञादिगतेनचतेन श्रुतंयथाजातो वसतावस्वाध्यायस्ततोऽस्वाध्यायं वा श्रुत्वा यावद्गुरूणां प्रष्टुं वसतावागच्छति, तावत् रात्रिः समापतति । दूरे च अभिशय्या रात्रौ च गच्छतामारक्षकादिभयं ततोऽनापृच्छयैव ततः स्थानादभिशय्यां गच्छति । केवलं येऽन्ये साधवो वसतिमुपयन्ति तान् भणति प्रतिपादयतिसंदिशतीत्यर्थः । किंतदित्याह[भा.६६९] . दीवेहगुरुणइमं दूरे वसही इमो वियालोय ।
संथारकालकाइयभूमीपेहट्ट एमेव ।। वृ- दीपयत प्रकाशयत कथयतेति यावत् गुरूणां यथा दूरे वसतिरभिशय्या अयं च प्रत्यक्षत उपलभ्यमानी विकालः समापतितः । तत एवमेवानापृच्छयैव युष्मान् संस्तारकभूमेः कालभूमीनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org