________________
२२७
उद्दशकः १, मूलं : १९, [भा. ६५५] पविट्ठा ताहे अति दुक्खेण अद्दितो महापायवो इव छिन्नमूलो हत्थिमएण अचेयणभूतो पडितो हत्थिना विनासितो।। [भा.६५६] बितिएसयमुद्धरती अनुट्टिएभोइयाएनीहरइ ।
परिमद्दणदंतमलादि पूरणंवनगयपलातो।। वृ- अन्यो द्वितीयो व्याध उपानही विना वने गतस्तस्य वने संचरन्तः कण्टकादयः पादतले प्रविष्टास्तान् स्वयमुद्धरतियेच स्वयमुद्धर्तुंनशक्तास्तान्अनुद्धृतान् भोजिकयानिजभार्ययाव्याध्या नीहारयति निष्काशयति । तदनन्तरं तेषां कण्टकादि वेधस्थानानामङ्गुष्टादिना परिमर्दनं । तदनन्तरं दन्तमलादिना आदिशब्दात्कर्णमलादिपरिग्रहः पूरणंकण्टकादिवेधानांततोऽन्यदावनगतःसन्हस्तिना दृष्टोऽपिपलायितोजातोजीवितव्यसुखानामाभागी ।एष दृष्टान्तः । साम्प्रतं दृष्टान्तिकयोजनामाह[भा.६५७) वाहत्थाणी साहूवाहिगुरूकंटकादिअवराहा |
सोही यओसहाई पसत्था नाएणवणतोउ ।। वृ- व्याधस्थानीयाः साधवः । व्याधीस्थानीयो गुरुः । कण्टकादिस्थानीया अपराधा औपधानि दन्तमलादीनि तत् स्थानीया शोधिः । अत्र द्वौ व्याधदृष्टान्तौ । प्रशस्तोऽप्रशस्तश्च ।आद्योऽप्रशस्तो द्वितीयः प्रशस्तः । तत्र प्रशस्तेन ज्ञातेन दृष्टान्तेनोपनयः कर्तव्यः । आचार्योऽपि यदि तानुपेक्षते ततः कण्टकादीनामुपेक्षको व्याधइव सोऽपिदुस्तरमापदमाप्नोति । तथा चाह[भा.६५८) पडिसेवंत उवेक्खइनयणं ओवीलएअकुव्वंतो ।
संसारहत्थिहत्थं पावतिविवरीयमियरो वि ।। वृ.इतरोऽपि आचार्योऽपि । तुशब्दोऽपिशब्दार्थः ।यः प्रतिसेवमानान् उपेक्षतेन तुनिषेधति, न वा कुर्वतोऽकुर्वाणान् प्रायश्चित्तमुत्पीडयति, न भूयः प्रायश्चित्तदाने दण्डेन ताडयन् कारयति, स विपरीतमाचार्यपदस्य हियथोक्तनीत्या परिपालनफलमचिरात्मोक्षगमनंतद्विपरीतंसंसारएव हस्तिहस्तं प्राप्नोति । दुस्तरं संसारमापततीतिभावः । उपसंहारमाह[भा.६५९} आलोयमनालोयणगुणाय दोसायवन्निया एए ।
अयभन्नो दिलंतोसोहिमदिंतेय दिंतेय ।। वृ- एतेअनन्तरोदिता आलोचनानायां गुणा अनालोचनायांदोषा वर्णिताः सम्प्रतियः प्रायश्चित्तं ददाति तस्मिन् शोधिमददाने अनाददाने च अयं वक्ष्यमो राजकन्यान्तःपुरपालकरूपोऽन्यो दृष्टान्तस्तमेवाह[भा.६६०] . निजूहादिपलोयणअवरेणपसंग अणदारादि ।
धुत्तपलायण निवकहणदंडणं अन्नठवणंच ।। वृ- एगो कनतेउरपालगो सो गोखलएण कंनाओ पलोएंतीओ न वारेइ । ततो ताओ अग्गदारेण निप्पिडिउमाढत्ता । ततो विन वारेइ । ताताहे ततो अनिवारिज मानीतोकयाइधुत्तेहिंसमं पलायातो । एवं सव्वमवारणादि केणइ रन्नो कहियं, ततोरना तस्स सव्वस्स हरणकयं विणासितोय, अन्नो कन्नते उरपालोठवितो, अक्षरगमनिका नि!होगवाक्षः ।गोखलक इत्यर्थः ।आदिशब्दात्तदन्यतथाविधप्रदेश परिग्रहः तेन नियूंहादिना प्रलोकने अवारणं न वारणं कृतवान् । ततोऽग्रद्वारादिष्वपि प्रसङ्गः । अग्रद्वारेऽन्यत्रवायथास्वेच्छंतासांकन्यानांप्रसङ्गः ।ततोऽन्यदाधूर्तेःसह पलायनं,एतस्यापिवृतान्तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org