________________
२२६
व्यवहार - छेदसूत्रम्-१-१/१९ गाथां विवरीषुः प्रथमतोऽतिबहुकं प्रायश्चित्तमितिव्याख्यानयति[भा.६५२) अतिबहुयं वेटिजइभंते माहुटुरुव्वुढतो भवेत्राहि !
पच्छित्तेहिं अयंडे, निद्दयदिन्नेहिभजेज्जा ।। वृ- भदन्त परमकल्याणयोगिन गुरो यदि प्रभूतं गुरुमासादि प्रायश्चित्तं पदे पदे दीयते, ततःस प्रायश्चित्तैः समन्ततोऽतिशयेन वेष्टयतेऽतिवेष्टितःसन्मा निषेधेहुनिश्चितंदुरुद्वेष्टको भूयात् ।दुःखेन तस्य प्रायश्चित्तेभ्यः उद्वेष्टनं स्यात् । अतिप्रभूतेषु हि गुरुषु प्रायश्चित्तेषु पदे पदे दीयमानेषु स कदात्मानमुद्वेष्टयिष्यतीति भावः । अपि च अकाण्डे यत्र तत्र वा पदे पदे निर्दयैः सद्भिर्युष्माभिर्दत्तैः प्रायश्चित्तैः सभज्येत भग्नपरिणामोभूयात् । तथाच सतिमहतीहानिस्तस्मात् । [भा.६५३] तंदिअउपच्छित्तं, जंतरतीसाय कीरउमेरा ।
जातीरइपरिहरिउंमोसादिअपच्चउइहरा ।। - तत् प्रायश्चित्तं दीयतां यत्तरति शक्नोति कर्तुंसा च क्रियतां च मेरा मर्यादा या परिहर्तुं शक्यते पाठान्तरं वा परिवहिउमिति तत्र या परिवोढुं शक्यते इत्ति व्याख्येयम् । उभयत्राप्ययं भावार्थः । या परिपालयितुं शक्यते इति मोसादि अपच्चउ इहरा इति इतरथा प्रभूते प्रायश्चित्ते दत्ते मृषा दोष उभयोरपि समुपजायते । तत्रगुरोमात्राधिकप्रायश्चित्तदानात् । इतरस्यतुभग्नपरिणामतयातथा परिपालनायोगात्। अन्यच्चातिमात्रे प्रायश्चित्ते दत्ते युष्माभिरपि पूर्वमाशातनादोष उद्भावितः । अप्रत्ययश्च शिष्यस्योपजायतेयथातिप्रभूतमाचार्याःप्रायश्चित्तंददति । नचैवंरूपंप्रायश्चित्तंजिनाःप्ररूपितवन्तः, सकलजगञ्जन्तुहितैषितया तेषां अतिकर्कशप्रायश्चित्तोपदेशदानायोगात् तस्मात्सर्वमिदं स्वमतिपरिकल्पितमसदिति ! एवं चोदकेनोक्ते गुरुराह[भा.६५४) जोजत्तिएणसुज्झइ अवराहो तस्स तत्तियं देइ ।
पुवमियं परिकहियं घडपडगाइएहिंनाएहिं ।। वृ- चोदक त्वया सर्वमिदमयुक्तमुच्यते यतो देशकालसंहननाद्यपेक्षया योऽपराधो यावन्मात्रेण प्रायश्चित्तेनशुद्धयतितस्यापराधस्यशोधनायतावन्मात्रमेवसूरिः प्रायश्चित्तंददाति, नाधिकंनापिहीनं! एतच्चपूर्वमेवघटपटादिभिज्ञतिरुदाहरणैर्जलनिल्लेवण कुडए इत्यादिना ग्रन्थेन परिकथितं । तस्मात्रदोषः। साम्प्रतमदत्तालोचने यो व्याधदृष्टान्त उपन्यस्तस्तंभावयति[भा.६५५] कंटकमादिपविढे नोद्धरइसयं न भोइएकहइ ।
कमढीभूयवणगए आगलणंखोभिया मरणं ।। वृ-इह किलव्याधा वनसंचरन्त उपानहौपादेषुनोपनद्यन्ति ।माहस्तिन उपानहोःशब्दान् श्रीषुरिति। तत्रैकस्यव्याधस्यान्यदावनेउपानही विना परिभ्रमतो द्वयोरपिपादयोःकण्टकादयःप्रविष्टा आदिशब्दात श्लक्ष्णकिलिञ्चादिपरिग्रहः । तान्प्रविष्टान् कण्टकादीन्स्वयंनोद्धरति नापिभोजिकायै-निजभार्याय व्याधः कथयति । ततःस तैः पादतलप्रविष्टैः कण्टकादिभिःपीडितः सन्वनगतोहस्तिनापृष्टतोधाक्ता प्रेर्यमाणोधावन्कमठीभूतःस्थलेकमठइवमन्दगतिरभूत् । ततःप्राप्तोहस्ती प्रत्यासन्नं देशमितिजानन् क्षुब्धःक्षमं गत्वा आगलणमिति वैकल्यं प्राप्तः । ततो मरणमेप गाथार्थः । भावार्थस्त्वयम्-एगो वाहो उवाहांतो विना वनं गतो । तस्स पायतला कंटगाईणंभरिया ।तेयकंटगादीयानोसयमुद्धरिया नो विय वाहीए उद्धराविया । अन्नया बने संचरता हत्थिणा दिठो । तो तस्स धावंतस्स कण्टगाइया दूरतरमंसे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org