________________
२२२
व्यवहार - छेदसूत्रम्-१-१/१९ वक्ष्यमाणानि । तान्येव आहभा.६३८] असज्झाइय पाहुणए संसत्तेवुट्टिकायसुयरहस्से !
पढनचरम दुगंतूसेसेसुय होइअभिसेञ्जा ।। वृ- वसतावस्वाध्यायः प्राधूर्णिका बहवः समागता वसतिश्च सङ्कटा, ततोऽस्वाध्याये प्राकि प्राघूर्णकसमागमे तथा संसक्ते प्रणाजातिभिरुपाश्रये तथा वृष्टिकाये निपतति गल्लत्यां वसतौ तथा श्रुतरहस्ये छेदश्रुतादौ व्याख्यातुमुपक्रान्ते अभिशय्या नैषेधिकी वा गन्तव्या । तत्र पढने चरमे दुगं तू ‘इति प्रथमे सूत्रक्रमप्रामाण्यादस्वाध्याये चरमे श्रुतरहस्ये द्विकमभिशय्याभिनषेधिकीलक्षणं यथायोगं गन्तव्यं । शेषेषु च प्राधूर्णकसंसक्तवृष्टिकायरूपेषुकारणेषुभवत्यभिशय्यागन्तव्या ।तत्रास्त्यनानुपूळपिव्याख्याया इतिन्यायख्याफ्नार्थं प्रथमतः श्रुतरहस्यमिति चरमद्वारं विवरीषुरिदमाहभा.६३९] छेयसुयविज्जमंता पाहुडिअविगीयमहिस दिलंतो ।
इइदोसा चरमपए पढमपए पोरिसीभंगो।। . वृ-छेद श्रूतानि प्रकल्पव्यवहारादीनि तानि वसतो अपरिणामको अतिपरिणामको वा श्रृणुयात् । तथा विद्यामन्त्रांश्ववसतौकस्यापिदीयमानाअविगीतो निर्द्धमश्रृिणुयात्, प्राभृतंवायोनिप्राभृतादिरूपं वसती व्याख्यायमानंअविगीतकथमपि श्रृणुयात् । तत्श्रवणेचमहान्दोषस्तथा चात्रमहिषदृष्टान्तः "कयाइ जोणिपाहुडे वक्खाणिजमाणे एगेण आयरिआइणा अदिस्समाणेण निद्धमेण सुयं जहा'अमुगअमुगदव्वसंजोगे महिसो संमुच्छइ तं सोउं सो उप्पव्वइतो गतो अन्नंमि ठाणे । तत्थ महिसे दव्यसंजोगेण संमुच्छावित्ता सागारियहत्थेसु विक्किणइ ।तं आयरिया कहमवि जाणित्ता तत्थ आगया उदंतो से पुच्छितो तेन सब्भावो कहितो, । आयरिया भणंति अणं सुंदरसुवणरयणजुत्तादिगेएह, तेन अब्भुवगयं, ततो आयरिएहिं भणियं-अमुगाणि दव्वाणियतिरिक्खसंजोएजासि ततो पभूयाणि सुवणरयणाणिभविस्संति ।तेनतहाकयं,समुच्छितोदिठीविसोसप्पोतेनदठोमतोइतिदोसाइत्यादि। इत्येवमुक्तेन प्रकारेण चरमपदे श्रुतरहस्ये वसतौ व्याख्यायमाने दोषास्तस्मात् श्रुतरहस्य व्याख्यानाय नियमतो अभिशय्या अभिनषेधिकी वागन्तव्या ।तथा प्रथमपदमस्वाध्यायलक्षणंतत्रदोषः पौरुषीभङ्गः । इयमत्र भावना-अस्वाध्याये वसतावुपजाते स्वाध्यायकरणार्थमवश्यमभिशय्यायाम. भिनषेधिक्यांवागन्तव्यम् । अन्यथासूत्रपौरुष्याअर्थपौरुष्याश्चभङ्गः, तद्भङ्गे चतन्निष्पन्नप्रायश्चित्तापत्तिः ।गतंचरमद्वारमस्वाध्यायद्वारंच ।सम्प्रतिप्राघूर्णकादिद्वारत्रितयमाहभा.६४०] अभिसंघट्टे हत्थादिघट्टणंजगणेअजीनादी ।
दोसुयसंजमदोसा जगणउल्लो वहीयावा ।। वृ-कदाचिदन्ये तथाविधक्सत्यलाभेसाधवः सङ्कटायां वसतौ स्थिताभवेयुः प्राघूर्णकाश्चसाधवो भूयांसःसमागतास्तत्रदिवसे यथातथाचतिष्ठन्ति । रात्रीभूमिषुअपूर्यमाणासुयद्यभिशय्यांनव्रजन्ति, तदा तस्मिन्नुपाश्रयेऽतिशयेनसंघट्टः परस्परसंघर्षः साधूनांयत्रातिसङ्कटतया सोऽतिसंघट्टः । तस्मिन्नेव स्थितानां परस्परं हस्तादीनां घट्टनं भवेत् । तद्भावेच कलहासमाध्यादिदोषसंभवः । अथैतद्दोषभयादुपविष्टा एव तिष्ठन्ति । ततो जागरणे रात्रौ जाग्रतामजीर्णादिदोषसंभवः, । अजीर्णमाहारस्याजरणं तद्भावे च रोगोत्पत्तिः, । रोगे च चिकित्साया अकरणे असमाधिः, क्रियमाणायां च चिकित्सायां षट्कायव्या-पत्तिरितिगतंप्राघूर्णकद्वारम् । अधुनासंसक्तद्वारंवृष्टिकायद्वारंचाह-'दोसुयसंजमे' त्यादि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org