________________
उद्देशकः १, मूलं: १८, [भा. ६१३]
२१५ चन क्रियते इत्येतत् परिज्ञानं । तथा इयं यतना इयमयतना इत्येतदपि नास्ति अगीतार्थ गीतार्थस्य, अर्थात् गीतार्थस्यास्तीति प्रतीयते तत्राचार्योपाध्यायौ गीतार्थावेव भिक्षुगीतार्थःअगीतार्थश्च गीतार्थस्यागीतार्थस्य चकारणेयतनयाकारणेअयतनया अकारणेयतनया अकारणेअयतनया पृथक् अन्यत् प्रायश्चित्तं । तथा तुल्येऽपि प्रायश्चित्ते आपद्यमाने सहासहपुरुषाद्यपेक्षया पृथगन्योन्योदानविधिरेतेन कारणेन त्रिविधाआचार्यादयोभवन्ति । किंचान्यत्[भा.६१४] तिविहे तेगिच्छंमिउ उजुय वाउलणसाहणा चेव ।
पन्नवणमणिच्छंते दिलुतोभंडिपोएहिं ।। वृ-त्रिविधेत्रिप्रकारे आचार्योपाध्यायभिक्षुलक्षणे विचिकित्से चिकित्स्यमाने गीतार्थ इतिगम्यते। ऋजुकंस्फुटमेवप्रावृतसाधनाव्यापृतकियाकथनं । इयमत्रभावना-आचार्याणामुपाध्यायानां गीतार्थानां चभिक्षूणां चिकित्स्यमानानांयदिशुद्धंप्रासुकमेषणीयंलभ्यतेतदानतत्र विचारः । अथप्रासुकमेषणीयं न लभ्यते, अथ चावश्यं चिकित्सा कर्तव्या तदा अशुद्धमप्यानीय दीयते, तथाभूतं चानीय दीयमानं स्फुटमेव कथनीयं इदमेवंभूतमिति । गीतार्थत्वेनापरिणामदोषस्यातिपरिणामदोषस्यासंभवात् अगीतार्थस्य पुनर्भिक्षोः शुद्धालाभे चिकित्सामशुद्धेन कुर्वतो मुनिवृषभा यतनया कुर्वन्ति । न चाशुद्धं कथयन्ति । यदि पुनः कथयन्तिअयतनया वा तदा सोऽपरिणामत्वादनिच्छन् अनागाढादिपरितापनमनुभवति, तनिमित्तंप्रायश्चित्तमापततिमुनिवृषभाणां, यद्वा अतिपरिणामकतयासोऽतिप्रसङ्गंकुर्यात् तस्मान्न कथनीयं नाप्ययतना कर्तव्या । अथ कथमपि तेनागीतार्थेन भिक्षुणा ज्ञातं भवति, यथा अकल्पिकमानीय मांदीयते, तदातस्मिन्ननिच्छतिअगीतार्थेभिक्षौ प्रज्ञापनादिक्रियते । यथा ग्लानार्थं यदकल्पिकमपि यतनया सेव्यतेतत्रशुद्धो ग्लानो यतनया प्रवृत्तेरल्पीयान् दोषोऽशुद्धग्रहणात सोऽपि पश्चात् प्रायश्चित्तेन शोधयिष्यते, एवंरूपा च प्रज्ञापना क्रियते तरुणे दीर्घायुषि, यस्तु वृद्धस्तरुणो वाऽतिरोगग्रस्तोऽचिकित्सनीयः सभक्तप्रत्याख्यानंप्रतिप्रोत्साह्यते ।यदिपुनः प्रोत्साह्यमानोऽपिन प्रतिपद्यते तदा भण्डीपोताभ्यां दृष्टान्तः कर्तव्यः । सम्प्रतिभण्डीपोतावेव दृष्टान्तावाह[भा.६१५] जो एगंदेसे अदढाउभंडीसीलप्पएसा उकरेइकजं |
जादुब्वलासंठवियाविसंती नतंतुसीलंतिविसन्नदारूं ।। [भा.६१६] जोएगदेसे अदढो उपोतोसीलिज्जतेसो उकरेइकजं |
जोदुब्बलो संठवितो विसंतोनतंतुसीलंति विसन्नदारूं ।। (कण्ठ्यम्) [भा.६१७ एसेवगमोनियमासमणीणंदुगविवज्जितो होइ ।
आयरियादीण जहा पवित्तिणमादीण वि तहेव ।। वृ-यो गमोऽनन्तरोदित मूलसूत्रादारभ्य श्रमणानामभिहित एष एव गमो नियमात् संयतीनामपि वक्तव्यः । किमविशेषेण ? नेत्याह-द्विकवर्जितः पाराञ्चितानवस्थाप्य लक्षणद्विकवर्जितो भवति वक्तव्यः । तदापन्नावपितासांतयोर्दानाभावात् उपलक्षणमेतत् । परिहारतपोपितासांनभवति यथाच आचार्यादीनांत्रिविधीभेदउक्तस्तथा प्रवर्तिन्यादीनामपित्रिविधीभेदोऽभिक्षुस्थानीया भिक्षुको चेति,। तदेवं मूलसात्रादारभ्य यत्प्रकृतं तत्परिसमाप्तम् ।। तत्रपरिहारिकापारिहारविषयंसूत्रमाह
मू. (१९)बहवेपरिहारियाऽपरिहारियाइच्छेजा-एगंतओअभिनिसिजंदाअभिनीसिहंवाचेएतए, नो से णं कप्पति थेरे अनापुच्छिता एगंतओ अभिनिसेचं वा अभिनीसिहं वा चेइतए; कप्पइ ण्हं थेरे
Jain Education International
For Private & Personal Use Only
• www.jainelibrary.org