________________
१९०
व्यवहार - छेदसूत्रम्-१-१/१४ [भा.५३६] कोडिसय सत्तहियंसत्ततीसंच होतिलक्खाई ।
एयालीस सहस्सा अठसयाअहिय तेवीसा ।। वृ-एता अपिसामान्यतःप्रतिसेवनाउक्तास्ततएता एवोद्धातविशेषणविशिष्टा ज्ञातव्यास्तदनन्तरमेताएवानुद्धातविशेषणविशिष्टास्ततोऽनेका उद्घातानुद्घातसंयोगतः ततः सर्वाः संपिण्ड्य मूलोत्तरापराधाभ्यांगुणयितव्यास्तनन्तरं दर्पकल्पाभ्यामेवमनेकाः प्रतिसेवनाः ।
मू. (१५) जे भिक्खूचाउम्मासियंवासातिरंगचाउम्मासियंवा पंचमासियं वासातिरंगपंचमासिय वा एतेसिं परिहारट्ठाणाणं अन्नयरं परिहारहाणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं आलोएमाणस्स ठवणिजंठवणित्ताकरणिजंवेयावडियं० जावपुव्वंपडिसेवियपच्छाआलोइयं० जावपलिउंचिएमाणस्स सव्वमेयंसगयंसाहणियं० जाव आरुहियव्वेसिया ।।
मू. (१६) जे भिक्खू बहुसोचाउम्पासियंवा० एवंतंचेवं आरुहियव्वेसिया ।।
मू. (१७) जेभिक्खूचाउम्मासियंवा साइरेग चाउम्मासियं वा पञ्चमासियं साइरेग पञ्चमासियं वा एएसिं परिहारट्ठाणाणं अन्नयरं परिहारहाणं पडिसेविता आलोएज्जा पलिउंचियं आलोएमाणे जाव आरुहियव्वेसिया।
मू.(१८)एवं बहुसो वि०.....
वृ-जे भिक्खू इत्यादि । जे भिक्खू चाउभासियं वा सातिरेगचाउमासियं वा पञ्चमासियं वा सातिरेगपञ्चमासियं वा एएसिं परिहारट्ठाणाणं अन्नयरं परिहारहाणाणं पडिसेवित्ता आलोएज्जा । अपलिउंचियमाणोएमाणे इत्यस्य सूत्रावयवस्य व्याख्या प्राग्वत् । इदं सूत्रं परिहारप्रायश्चित्ततपःप्रतिपादकमतः तद्विधिमाह-ठवणिजं ठवइत्ता इत्यादि यः परहिरतपःप्रायश्चित्तस्थानमापनः तस्य परिहारतपोदानार्थसकलसाधुसाध्वीजनपरिज्ञानायसकलगच्छसमक्षनिरुपसर्गप्रत्ययंकायोत्सर्गः पूर्वं क्रियते । तत्करणानन्तरं गुरुब्रूते-अहं ते कल्पस्थितोऽयं च साधुरनुपारिहारिकस्ततः स्थापनीयं स्थापयित्वेति यत्नेन सहाचरणीयं । तत् स्थाप्यते इति स्थापनीयं वक्ष्यमाणमालापनपरिवर्तनादि तत् सकलगच्छ समक्ष स्थापयित्वा कल्पस्थितेनानुपरिहारिकेण च यथायोगमनुशिष्टयुपालम्भोपग्रहरूपं वक्ष्यमाणवैयावृत्त्यंकरणीयं । ताभ्यां क्रियमाणेऽपिवैयावृत्तेस्थापितेऽप्यालापनादौकदाचिकिमपि प्रतिसेवित्वा गुरोःसमीपमुपतिष्ठेत् ।यथाभगवन् अहममुकंप्रायश्चित्तस्थानमापन्नस्ततः सेवित्ति तदपि कृत्स्नं परिहारतपसि उद्यमाने आरोहयितव्यं, आरोपणीयं स्यात् । स्यादित्यव्ययमत्रावधारणे आरोहयितव्यम्। __ केवलं तत्कृत्स्नमारोपयितव्यमनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेन तस्य प्रतिसेवितस्य गुरुसमक्षमालोचनायां चतुर्भङ्गी, तामेवाह-पुटवं पडिसेवियमित्यादि । पूर्वमिति पदैकदेशे पदसमुदायोपचारात पूर्वानुपूर्येतिद्रष्टव्यं ।ततोऽयमर्थः-गुरुलघुपर्यालोचनया पूर्वानुपूर्व्या लघुपंचकादिक्रमेण प्रतिसेवितं पूर्वं पूर्वानुपूर्व्या प्रतिसेवनानुक्रमेणेतिभावः आलोचितं एष प्रथमो भंगः, तथा पूर्व गुरुलघुपयार्यलोचनया पूर्वानुपूर्व्यामासलधुकादिप्रतिसेवितंतदनन्तरंच तथाविधाल्पप्रयोजनोत्पत्ती गुरुलघुपर्यालोचनयैव लघुपञ्चकादिप्रतिसेवितं, आलोचनाकाले तु पश्चात् पश्चानुपूर्व्या आलोचितं पूर्वं लघुपञ्चकाद्यालोचितं पश्चात् लघुमासादीति भावः, । एष द्वितीयो भङ्गः । तथा पश्चात् अनुपूर्व्या प्रतिसेवितं गुरुलघुपर्यालोचनामन्तरेण पूर्वं गुरुमासादिकं प्रतिसेवितं पश्चात् लघुपञ्चकादीतिभावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org