________________
उद्देशकः १, मूलं: १४, [भा. ५१७]
१८१ सातिरेकपाञ्चमासिकं मायानिष्पन्नस्य गुरुमासस्याधिकस्य दानात् पाञ्चमासिकप्रतिसेवकस्य सातिरेकपाश्चमासिकप्रतिसेवकस्य षएमासिकं षण्मासात् परस्य भगवद्वर्धमानस्वामितीर्थे तपोदानस्यासंभवात् । तेन परमित्यादिततः पाञ्चमासिकात्स्थानात्परस्मिन्षाण्मासिकेसातिरेकेवा षाण्मासिकेप्रतिसेवितेआलोचनाकालेप्रतिसेवितेप्रतिकुंचित अप्रतिकुञ्चितेवातएव स्थिताः षण्मासाः प्रदातव्याः ।परतस्तपोदानस्य निषेधनात्तदेवं त्रयोदशमसूत्रमुक्तम् ।।
इदानीं चतुर्दशं सूत्रमाह-एवं बहुसो विनेयव्वं, एवममुना प्रकारेण बहुशोऽपि बहुशः शब्देन विशिष्टमपिसूत्रंचतुर्दशं वक्तव्यम् । तच्चैवम्-जेभिक्खूबहुसोचाउम्मासियंबहुसोसातिरेगचाउम्मासियं वा बहुसो पञ्चमासियं वा बहुसो सातिरेगपञ्चमासियं वा एएसि परिहारठाणाणं अन्नयरं परिहारठाणं पडिसेवित्ताआलोएजा ।अपलिउंचियआलोएमाणस्सचाउम्मासियंवा साइरेगचाउम्मासियंवा पञ्चमासिवासाईगपञ्चमासियंवापलिउंचियंआलोएमाणस्सपञ्चमासियवासातिरेगपञ्चमासियंछम्मासियं वा तेन परं पलिउंचिए वा अपलिउंचिए वातेचेव छम्मासा इति अस्याक्षरगमनिका पञ्चमसूत्रानुसारतः कर्तव्या नवरंबहुशोऽपिचातुर्मासिके प्रतिसेवितेयद्येकंचातुर्मासिकंदत्तं तत्बहुशोपिप्रतिसेवनाया मन्दानुभावकृतत्वात्आलोचनावेलायामप्येककालसर्वेपामालोचितत्वात् ।एवंसातिरेकरूचातुर्मासादावपिभावनीयम् । सम्प्रति वक्तव्यविशेषमभिधित्सुराह-आलोचनायांदन्तपुरकथानकम् । भा.५१८] एतो निकायणा मासियाणजह घोसणंपुहविपालो |
दंतपुरे कासीया, आहरणंतत्थकायव्वं ।। वृ-इतइतितृतीयार्थे पञ्चमी । ततोऽयमर्थः । एतैरनन्तरोदितैः सर्वैपिसूत्रैर्मासिकानांमासनिष्पन्नानां मासिकद्वैमासिकत्रैमासिक यावत् षण्मासिकानां निकाचनोक्ता । निकाचना नाम यत्मासिकादि प्रतिसेवितंतत्यावदद्याप्यालोचनार्हस्यपुरतोनालोच्यतेतावदनिकाचितमवसेयमालोचितंतुनिकाचित् तत आलोएजा आलोचनाhण अपरिश्राविणा भवितव्यं,धनमित्रोदाहरणमत्र । इत्यादि पदैनिकाचना भाविता द्रष्टव्या । तत्र आलोचना आहरणं ज्ञातं कर्तव्यं । किं तदित्याह-जह योसणमित्यादि, यथेत्याहरणोल्लेखोपदर्शने दन्तपुरे पत्तने पृथिवीपालो राजा, दन्तवक्त्रनामा घोषणामकार्षीत्-‘दन्तान केनापिक्रेतव्याः स्वगृहे चसन्तः समर्पणीयाः । इत्येवंरूपामित्यादि । तच्चेदं
दन्तपुरं नयरं, दन्तवक्त्रो राया । तस्स सच्चक्ती देवी । तीसे दोहलो जातो-'जइ अहं सव्वदंतमए पासाएकीलिजामि' । रनो कहियं । रन्नाअमच्चोआणत्तो | सिग्यमेवं तेउवट्टवेसि ।तेन नगरेघोसावियं 'जो अन्नो दंतं किणेइन देइ वा घरे संते तस्स सारीरो दंडो' । तत्थ नगरे घणमित्तो सत्थवाहो । तस्स दो भजाओ-धनसिरी । पउमसिरी य । अन्नया तासिंदुन्हवि कलहो जाओ । तत्थ धनसिरीए पउमसिरी भणिया-'किमेवं गव्यमुव्वहसि, न किं ते सच्चवतीए विव दंतमओ पासाओ कतो' । ताहे पउमसिरीए असग्गाहोगहितो 'जइमे दंतमओपासादो न किजइतो अलं मे जीविएणंन देइधनमित्तस्स वि उल्लावं तस्सवयंसोदढमित्तोनामतस्स कहियं । तेनभणियं अकालहीनं अहंतेइच्छंपूरेमि, उड्डाविया अस्सगाहं ताहेसो दढमित्तो वणयरदाणमणिसंगाहए करेइ तेहिं भणियं किं आणेमो किंवा पइच्छामो तेन भणियं दंतेमोदेह, तेहिं य ते दंता खडपूयमेहिंगोविया, सगडंभरियं, नगरदारे पवेसिजंताण एगो खडपूयगोत्ति गोणेणाकड्डितो दंतो पडिओ, चोरोत्ति यो रायपुरिसेहिं वणयरोगहितो । पुच्छितो कस्सेतेदंता? |सोन साहइ । एत्थंतरेदढमित्तेणभणियं-ममेतेदंता ! एस कम्मकरो ।ततोवणयरो मुक्को । दढमित्तो गहितो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org