________________
१७
पीठिका - [भा. ३०] प्रियधर्मत्वादिगुणैरबाकल्प्यन किमपिप्रतिसेविष्यंति. इति, कथंव्यवहर्त्तव्यानिर्दिश्यते, व्यवहारहेत्वकल्प्यंप्रतिसेवनासंभवात्, नैष दोषः, प्रमादवशतस्तेषामपिकदाचिदकल्प्यप्रतिसेवनोपपत्तेः, अन्यच्च प्रमादाभावेपि कदाचिदशिवाधुत्पत्तौ गुरुलाधवं पर्यालोच्य दीर्धसंयमस्फातिनिमित्तमकल्प्यमतिप्रतिसेवंते, ततोभवतितेपामपि व्यवहारयोग्यतेतिव्यवहर्त्तव्या निर्दिष्टाः अथ ये पियधर्मादिगुणापता अपि प्रमादिनस्तेकथं व्यवहियंत, र्पमादितया तेषां व्यवहार योग्यताया अभावात्तत आह ।। भा.३१] पियधम्मे दधम्मे, संविगेचेव जे उपडिवक्खा ।
तेविहुववहरियव्या किंपुन जे तसिंपडिवस्खा ।। वृ- प्रियधर्मणि दृढधर्मे संविग्ने च ये प्रतिपक्षा अप्रियधर्मा अढधा असंविग्नाश्च तेप्यनवस्थावारणाय तदन्यनिषेधाय वह निश्चितं व्यवहर्त्तव्य भगभिरुक्ता: किं पुनर्य तेषामप्रियधर्मादीनां प्रतिपक्षाः प्रियधर्मादधर्मसंविग्नास्ते सुतरां व्यवहर्तव्या प्रियधर्मादितथा तेषां भावतो व्यवहारप्रवृत्तः, तदेवं पियधम्मेय बहुसुए इत्येतद्व्याख्यातं; संप्रति द्वितीयमित्यवयवं व्याचिख्यासुराह {भा.३२] बिइयमुवएस अवंकाइयाणजे हाति उपडिवक्खा ।
तेवि हुववहरियव्वा, पायच्छित्ताभवंतेय ।। वृ-द्वितीय उपदेश आदेशो मकारोऽलाक्षणिकः, द्वितीयं मतांतरमित्यर्थः, अवक्रादीनां वे भवंति प्रतिपक्षाः वक्र:कुटिलोनिष्कारणप्रतिसेवी, तथासततप्रतिसेवनाशीलोऽप्रियधर्मायावदबहुश्रुतस्तेऽपि केचिद्व्यवहारयोग्यतया अपरेऽनवस्थावारणावतदन्यनिषेधायवाआभवतिप्रायश्चित्ते व्यवहर्त्तव्याः, संप्रतिउवदेसपच्छित्तमित्येतत् व्याचिख्यासुराहभा.३३] उपदेसो उअगीए दिजइ बिइओ उसोधिववहारो ।
गहिएविअनाभब्वे, दिजइ बिइयंतुपच्छितं ।। वृ-साधुद्धिविधी गीतार्थोऽगीतार्थश्च, तत्रयोगीतार्थस स्वयमेव जानीते, जानानस्य चनोपदेशः, यस्त्वऽगीतार्थः स युक्तायुक्तपरिज्ञानविकलतयाऽनाभाव्यमपि गृह्णाति ततस्तस्मै अगीताय अगीतार्थाय उपदेशो दीयते, यथा न युक्तं तवानाभाव्यं ग्रहीतुं यो ह्यनाभाव्यं गृह्णाति तस्य तन्नमित्तं प्रायश्चित्तमाभवति, एवमुपदिश्य तस्यानाभाव्यं ग्रहणप्रवृत्तिनिमित्तं दानप्रायश्चित्तं दीयते, तथा चाह बिइओ उ सोहियवहारो शोधिः प्रायश्चित्तं अनाभाव्यं गृह्णाति, प्रथमत उपदेशो दीयते, द्वितीयशोधिदानव्यवहारः तदेतदनाभाव्यं गृहंतं प्रत्युक्तं; संप्रति गृहीतानाभाव्यं प्रत्याह गहिए वीत्यादि अपिशब्दः समुच्चये न केवलमनाभाव्ये गृह्यमाणे, किंतुगृहीतेऽप्यनाभाव्ये दीयते, प्रथमत उपदेश इति गम्यं, तदनंतरंसूत्रमुच्चार्यप्रायश्चित्तंयथावस्थितं कथयित्वा एतत्तवाभवतिप्रायश्चित्तमितिप्रथम, ततो तदानप्रायश्चित्तं दीयत इति द्वितीयं. अथ प्रायश्चित्तमिति कः शब्दार्थः कतिविधं प्रायश्चित्तमिति प्रश्रमुपजीव्य प्रायश्चित्तनिरुक्तादिद्वारकलापप्रतिपादनाय द्वारगाथामाह |[भा.३४] पायच्छित्तनिरुत्तं, भेया जत्तोपरुवणबहुलं ।
अजयणाण विसेसो, तदरिहपरिसाय सुत्तत्थो ।। वृ- प्रथमतः प्रायश्चित्तशब्दार्थो वक्तव्यः, ततः प्रायश्चित्तस्य भेदाः प्रतिसेवनादयो वक्तव्याः, सा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org