________________
उद्देशक : १, मूलं: १४, [भा. ५०१]
१७५ वृ-परतरको वैयावृत्त्यं तुकुर्वन् यदि इन्द्रियादिभिः स्तोकं वहुवा आपद्यते प्रायश्चित्तं ततस्तस्मिन् परतरके ततो वैयावृत्यकरणादारभ्य यावद्वैयावृत्यं करोति तावत् परोपकार्गति । स्तोकं बहु वा यदन्यदापद्यते, तस्य सर्वस्य झोषणता परित्यागः । ततो वैयावृत्यसमाप्त्यनन्तरं पूर्वनिक्षिप्त प्रायश्चित्तमुद्धातं वहतो भूयो भूय आपत्ती मासलघुकाः सप्त भवन्ति दातव्याः, सप्तवागन् लधुमासा दीयते इतिभावः । अनुद्घातंवहतः पट्भवन्तिमासगुरखो देयाः षट् वारान् गुरुमासा दीयते इत्यर्थः । चलहुगाणमित्यादिउद्घातं वहतःसप्तवारलधुमासिकदानानन्तरंभूयोभूय आपत्तौचर्तुनधुकानां पञ्चक दात्तव्यम् । पञ्चवारान्चत्वारोमासलघुकादातव्याइत्यर्थः । अनुद्घातंवहतः षड्वारगुरुमासिकादानानन्तरं चतुर्गुरुकाणां चतुष्कं चतुरो वारान् चतुर्गुरुकं देयम् । ततः परमभुयस्यापि च्छेदादि चतुष्कं च्छेदमूलानवस्थाप्प पाराञ्चित लक्षणंभवति । पूर्वप्रकारेण दानबुद्धया ज्ञातव्यं ।साम्प्रतं झाषणा ततो परणं एतस्य व्याख्यानार्थमाह(भा.५०२] तं चैव पुव्वभणियं परतरए नत्थिएगखंधादी ।
दो जोए अचयंते, वेवावचट्ठया झोसो।।। वृ-यत्पूर्वमन्यतरकेभणितंयथानास्त्येतत्यत्एणखंधाईएकेन स्कन्धेन एककालंढे कापात्यावुह्येते इति तदेव परतरकेऽपि सर्वं भणनीयम् । ततो द्वौ योगी तपःकरणवैयावृत्यलक्षणो युगपदशक्नुवन् संचयितमसंचयितंवा यदापन्नस्तनिक्षिप्तं कृत्वा वैयावृत्यं कुरुते ।वैयावृत्यं च कुर्वतो यद्यदापन्नंस्तोकं बहुवातस्य सर्वस्यापिवैयावृत्यार्थतया प्रवृत्तत्वात्झोषः परित्यागः कर्तव्यः । तदेवंतपोभणितं यानि यत्र भिन्नमासादीनि मासादीनि वा तपःस्थानानि षट् पञ्चेत्यादिलक्षणानि तावन्ति दिनानि च्छेदप्राप्ते च्छेदाः कर्तव्याः । अथमूलं कीदृशस्य देयमुच्यते[भा.५०३] तवतीयमसद्दहएतवबलिए चेव होइपरियागे ।
दुब्बल अप्परिणामे अत्थिरअबहुस्सुए मूलं ।। वृ- यो मासादिकं षण्मासपर्यन्तं तपोऽतीतो व्युत्क्रान्तः । किमुक्तं भवति ? मासादिना षण्मासपर्यन्तेन तपसा यो नशुद्धयति, तपोग्रहणमुपलक्षणंदेशच्छेदमपि योऽतीतो देशच्छेदेनापियो न शुद्धयतीति भावः, तस्य मूलं दीयते, इति सर्वत्र सम्बद्धयते । तथा असद्दहिए इति तपसा पापं शुद्धयतीति एतद्यो न श्रद्दधाति, तस्मिन्नप्यश्रद्दधाने मूलं अथवा अश्रद्दधानो नाम मिथ्यादृष्टिः । ततो यो अश्रद्दधान एव सन्व्रतेषु स्थापितः पश्चात्सम्यक्त्वं प्रतिपन्नः सन् सम्यगावृत्तो भवति तस्य मूलं देयं यथा गोविन्दवाचकस्य दत्तमिति । तव बलिएत्ति तपसा बलिको बलिष्टोऽसौ तपोबलिकः । किमुक्तं भवति? । महतापि तपसा यो न क्लाम्यति, यत्र तत्र स्वल्पे प्रयोजने तपः करिष्यामीति विनित्य प्रतिसेवते। यदिवा पाण्मासिके तपसि दत्ते वदति समर्थोऽहमन्यदपितपः कर्तुं तदपिमे देहीति तस्मिन् तपोबलिके मूलं पर्याय इति यस्य च्छंदेन छिद्यमानः पर्यायो न पूर्यत न पूर्यते स्तोकत्वात् । अथवा च्छेदपर्यायं योनसम्यक् श्रद्दधाति । यथा कोऽयमर्धजरतीयोन्यायः कियत्पर्यायस्यच्छिद्यते कियन्नति, च्छिद्यतेतर्हिमूलतएवच्छिद्यतां ।यदिवान किमपीति, यदिवावक्तिरत्नाधिकोऽहंबहूकेऽपिपरिच्छिन्ने पर्याये अस्ति मे दीर्घः पर्याय इति न किमपि च्छेत्स्यति, तस्य सर्वस्यापि पर्याय हीनस्य पर्याये श्रद्धानरहितस्य पयि गर्वितस्यमूलं, तथा यो बहुप्रायश्चित्तमापन्नोऽथचधृतिसंहननाभ्यांदुर्बलत्वात् तपःकर्तुमसमर्थस्तस्मिन् दुर्बले मूलं, तथायोऽपरिणामत्वात् बूते । यदेतत्तपः पाण्मासिकं युष्माभिर्मे
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org