________________
उद्देशक : १, मूलं : १४, [ भा. ४९३ ]
[ भा. ४९३ ]
पुनरवि जे अवसेसा मासा जहिं पिछन्हमासाणं ।
'उवरि झीसेउणं, छम्मासा सेस दायव्वा ।।
वृ- अष्टका पहारे कृते सति पुनरपि पन्नां मासानामुपरि येऽवशेषा मासा वर्तन्ते जेहिं जेहिं पीत्यादि अनुग्रहकृत्स्नविषयमेतत् वैरपि च दिवसैर्मासैर्वा पूर्वं प्रस्थापितानां षन्नां मासानामुपरि गच्छति तत्सर्व स्थापनारोपणाप्रकारेण झोषयित्वा षण्मासाः शेषा दातव्याः । अनुग्रहचित्तायां पूर्वं स्थापितपण्मासीद्व्यूढदिवसैः सह परिपूर्णीकृत्य पण्मासाः शेषा दातव्या । निरनुग्रहकृत्स्नचिन्तायां परिपूर्णाः षण्मासाः शेषा देयाः । झोपस्तु पूर्वप्रस्थापितषण्मासविषय इति ।।
[ भा. ४९४ ]
छहिं दिवसेहिं गएहिं छण्हं मासाण होति पक्खेवो । छहिं चैव य सेसेहिं छण्हं मासाण पक्खेवो ||
999
वृ-सूत्रे तृतीया सप्तम्यर्थे । ततोऽयमर्थः । षट्सु दिवसेषु गतेषु षण्मासानां भवति प्रक्षेपः । इयमत्र भावना-ये ते प्रस्थापिताः षण्मासास्तेषां षड् दिवसा व्यूढास्तदनन्तरमन्यान् पण्मासानापन्नास्ततः पूर्वं प्रस्थापितषण्मासानां पञ्चमासाश्चतुर्विंशतिदिनाञ्च झोष्यंते । झोषयित्वा च तत्र पाश्चात्याः पण्मासाः प्रक्षिप्यन्ते । ते च यथा प्रक्षिप्यन्ते यथा पूर्वप्रस्थापितषण्मासाव्यूढदिवसः सह षण्मासा भवन्ति । एवं पाश्चात्यानामपि पण्मासानां पड़ दिवसा झोपिता इति । एत धृतिसंहननाभ्यां दुर्बलमपेक्ष्यानुग्रहकृत्स्नमे मित्रवाचकक्षमाश्रमणानामादेशः । साधुरक्षितगणिक्षमाश्रमणाः पुनरेवं ब्रुवते, छहिं चेवयेत्यादि, षट्सु चैव दिवसेषु षण्मासानां प्रक्षेपः । इदमुक्तं भवति ? - ये पूर्वप्रस्थापिताः षण्मासास्ते षड्भिर्दिवसैरूनाः परिपूर्णाव्यूढाः शेषाः षट् दिवसास्तिष्ठन्ति । अत्रान्तरे अन्यान् षण्मासानापन्नास्तं षण्मासास्तेष्वेव पट्सु दिवसेषु प्रक्षिप्यन्ते । किमुक्तं भवति ? तेपां षन्नां मासानां पट् दिवसाः प्रायश्चित्तं, शेषं समस्तमपिझोषितं । पूर्वप्रस्थापितषण्मासानामपि पट् दिवसाः झोषिताः । एतत् धृतिसंहननदुर्बलमपेक्ष्यानुग्रहकृत्स्नमिति; सम्प्रति निरनुग्रहकृत्स्नमाह—
[ भा. ४९५ ]
Jain Education International
एवं बारस मासा छद्दिवमूना व जंडपठवणा । छविसऽनुग्गह निरनुग्गह छागपक्खेवी ।।
वृ- इह निरनुग्रहकृत्स्ने] आदेशद्वयं एकस्तावदयमादेशः । पूर्वप्रस्थापितानां षण्मासानां षट् दिवसा व्यूढास्तेषु षट्सु दिवसेषु व्यूढेषु अन्यत् पाण्मासिकमापन्नः । ततः पूर्वप्रस्थापिताः पण्मासास्तेष्वेव पट्सु दिवसेषु व्यूढेषु परिसमाप्यन्ते । किमुक्तं भवति ? | ये व्यूढाः पट् दिवसास्तं व्यूढा एव शेषा पञ्च मासाश्चतुर्विंशतिदिवसा झोपिताः यत्पुनरन्यत् षाण्मासिकं तत्परिपूर्ण दीयते । एवं षट् मासाः डिभर्दिवसैरधिका भवन्ति । एतत् धृतिसंहननबलिष्टस्य निरनुग्रहकृत्स्नं द्वितीय आदेशः, पूर्वप्रस्थापितानां पएमासानां पट् दिवसाः शेषास्तिष्ठन्ति । अन्यत्समस्तमपि व्यूढं ततोऽन्यान् पण्मासान् प्राप्तः । ततो ये शेषाः षट् दिवसास्ते झोष्यन्ते पाश्चात्यं षाण्मासिकं परिपूर्णं दीयते । धृतिसंहननबलिष्ठत्वात् । एवं च पण्मासाः षडिभर्दिवसैर्न्यनाः पूर्वस्थापिताः पाश्चात्याः परिपूर्णाः षण्मासाः ततः सर्वसंकलनया द्वादश मासाः पडिभर्दिवसैर्न्यना भवन्ति । एषा ज्येष्ठा प्रस्थापनादानं । नातः परा तपोऽहें प्रायश्चित्ते उत्कृष्टतरा प्रस्थापनास्तीति भावः, अत्रापिसानुग्रहनिरनुग्रहचिन्तां कुर्वन्नाह-- छद्दिवसगएत्यादि पूर्वप्रस्थापितानां षण्मासानां षट्सु दिवसेषु गतेषु यदन्यदापन्नं षण्मासादिकं तपस्तदारोप्यते । पूर्वप्रस्थापिताश्च अव्यूढेषु षदिवसा शेषा अव्यूढाः सन्ति । अन्यन्त्र समस्तमपि व्यूढमिति भावः ।
For Private & Personal Use Only
www.jainelibrary.org