________________
१६८
व्यवहार - छेदसूत्रम्-१- १/१४ वा यावत् वैवावृत्त्यं करोति, तावत्तयाः प्रायश्चित्तं निक्षिप्तं क्रियते, इति तन्निक्षिप्तमभिधीयते । एकैकमभिमुखं निक्षिप्तं च द्विधा संचयितमसंचयितंच, पुनरेकैकं द्विधा-उद्घातमनुयातंच । तदेतत् संक्षेपत उक्तमिदानी विस्तरोऽभिधेयस्तत्रयः प्रथम उभयतरस्तस्येमंदृष्टान्तमाचार्याः परिकल्पयन्ति: सेवक दृष्टान्तभावना। [भा.४८३] जहमासतोउलद्धो, सेवियपुरिसेन जुयलयंचेव।
तस्स टुवे तुट्ठीतो वित्तीय कया जुयलयंच ।। वृ- एगो सेवगपुरिसो, रावं ओलग्गइ । सोराया तस्स वित्तिंन देइ । अन्नया तेन राया कणइकारणेण परितोसितो । ततो तेन रन्ना तस्स तुट्टेण पइदिवसं सुवन्नमासगो वित्ति कया । पहाणं च सेवत्थजुयलं दिन्नं, तथाचाह- 'जहत्यादि' यथेतिदृष्टान्तीपन्यासमाषकःसुवर्णभाषकः सेवकपुरुषेणलब्धो, युगलं च वस्त्रयुगलं च तस्य च सेवकपुरुषस्य द्वे तुष्टयौ जाते- एकं वृत्तिः कृता द्वितीयं वस्त्रयुगलमिति एप दृष्टान्तोऽयमुपनयः । [भा.४८४] एवं उभयतरस्सा दो तुट्ठीओ उसेवगस्सेव ।
सोही यकयामेत्ती वेयावच्चे निउत्तोय ।। वृ- एवं सेवकपुरुषदृष्टान्तप्रकारेण उभयतरस्य सेवकस्येव द्वे तुष्टयौ भवतस्तद्यथा-एकं तावन्मे प्रायश्चित्तदानेन शोधिः कृता, द्वितीयंवैयावृत्येनियुक्तस्यमहतीमे निर्जराभविष्यति ।अथ प्रायश्चित्तं वहन वैयावृत्त्वं च कुर्वन् यदि पुनरपि श्रोत्रादीनां पञ्चानामिन्द्रियाणामन्यतमेनन्द्रियेण | आदिशब्दात क्रोधादिभिश्चस्तोकंबहुवा प्रायश्चित्तमापद्यते । यदिअन्यदपि प्रायश्चित्तमापद्यतेतदा कथम्? उच्यते[भा.४८५] सोपुन जइवहमाणो, आवाइ इंदिया इह पुनोवि ।
तंपिय से आरुहिजइ, भिन्नाईपंचमासंतं ।। वृ-सपुनरुभयतरः प्रायश्चित्तंवहन वैयावृत्यंच कुर्वन् यदिपुनरपिश्रोत्रादीनां पञ्चानामिन्द्रियाणामन्यतमेनेन्द्रियेण | आदिशब्दाक्रोधादिभिश्चस्तोकं बहु वा प्रायश्चित्तमापद्यते । तत्र स्तोकं विंशतिरात्रिंदिवादारभ्यपश्चादानुपूर्व्यायावत्पञ्चरात्रिंदिवंबहुपाराञ्चितादारभ्य पश्चादनुपूर्व्यायावत्मासिकंतदपि से तस्य आरुह्यत, भिन्नादिभिन्नमासादि । आदिशब्दात्सकलमासादिपरिग्रहः पञ्चामासान्तं पञ्चमासपर्यन्तं इयमत्र भावना-स्तीकंबहुवा यथोक्तस्वरूपं यदिप्रायश्चित्तस्थानमापन्नस्तथापि तस्य भिन्नमासादि दीयते । कस्मादिति चेदत आह[भा.४८६] तवबलितोसो जम्हा, तेन तेन अप्प वि दिज्जये बहुयं ।
परतर उपुन जम्हा, दिञ्जइ बहुए वितो तोवं ।। वृ-यस्मादुभवतरकः प्रायश्चित्ततपः करणेधृतिसंहननबलिष्टस्तेन कारणेनरेफः पादपूरणे ‘इजेराः' पादपूणे इतिवचनात् । अल्पेऽपिपञ्चरात्रिंदिवादिकेप्रायश्चित्तस्थान बहुरूभिन्नमासादिदीयते । यस्माच्च परतरः परमाचार्यादिकंवैयावृत्यकरणतस्तारयति । ततो बहुकेऽपिपाराञ्चितादिके प्रायश्चित्तेप्राप्तेस्तोकं भिन्नमासादिदीयते, तदेवंस्तोकेबहुकेवाप्रायश्चित्तस्थानंप्राप्त भिन्नमासादिदाने कारणमुक्तम् ।सम्प्रति भिन्नमासादि यथा दातव्यं तथा प्रतिपादयतिभा.४८६) वीसट्टारस लहुगुरु, भिन्नाणंमासियाणमावन्नो ।
सत्तारस पन्नारस, लहुगुरुगा मासिया होति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org