________________
१६०
व्यवहार - छेदसूत्रम् - १-१/१४
वृ-यथा शकटं तथा संहननं शकटस्थानीयं संहननमित्यर्थः, धृतयो धुर्येधोस्यैर्भवत्युपनीता उपनयं नीताः धौरेय तुल्या धृतव इतिभावः अत्रापि भंगचतुष्टयं, तत्र प्रथमं भंगे यावदापन्नं तत्सर्वं दीयत, द्वितीये धृत्यनुरूपं तृतीये संहननानुरूपं, चतुर्थे धृतिसंहननानुरूपं तथा चाह, बियतियेत्यादि, द्वितीयतृतीये चरमं भंगे तत् प्रायश्चित्तं धृत्याद्यऽनुरूपं दीयते, यत् शक्नोति वोढुमिति, सांप्रतमाचार्यमधिकृत्य दोषाणामेकत्वं यथोपपद्यते तथा भाव्यते, तत्र स्वामित्वप्राप्तस्तेन दृष्टांतस्तमेवाह । 1निवमरणमूलदेवो आसेहि वासे य पट्टि नउ दंडो । संकप्पियगुरुदंडो मुच्चइ जं वा तरइ वोढुं ||
[ भा. ४५४ ]
वृ- एगत्थनगरे राया अपुत्ती मतो, तत्थविरजचिंतगेर्हितत्थ देवयाराहणनिमित्तं आसोय हिवासीओ, हत्थीय, इतो य मूलदेवो चोरिवं करतो आरखगेहिं गहितो, तेहिं रज्जचिंतगेहिं बज्झो आनंती नगरं हिंडाविजइ, इतोय सी आसो हत्थी य मुक्को तेहिं अट्टारसपयइपरिवारहिं दिट्टो मूलदेवो आसेन हिसियं, पट्टी अजिड्डीया, हत्थिणा गुलुगुलाइयं गंधोदकं करे घेत्तुं अहिसित्तो खंधे य अड्डितो, सामुद्रिकलक्षणपाटकरादिष्टएष राजा इति, तस्य चोरिकापराधाः सर्वेमुक्ताः, राज्ये स्थापितस्तखथाचाह नृपमरणमभूत् तताऽश्वोधिवासितोऽश्वाधिवासः कृतः, तेनाश्वेन मूलदेवस्य पृष्टं दत्तं, ततो मूलदेवी राजा बभूव, न पुनस्तस्य चौरिकादंडः कृतः एप दृष्टांतोऽयमुपनयः एकस्य साधोर्बहुश्रुतस्य अपराधे प्रायश्चित्तं दंडी गुरुकः संकल्पित आचार्यश्च कालगताः स चाचार्यपदयोग्य इत्याचार्यः स्थापितः गच्छेच सूत्रार्थः तदुभयादिभिः संग्रहः कर्त्तव्यः, तत् यत् शक्नोति वोढुं तद्दीयते, अथ न शक्नोति, तर्हि न किंचिद्दीयते, तथा चाह संकप्पेत्यादि संकल्पितगुरुदंड आचार्यपद स्थापितः सन् एवमेव उच्यते, यद्वा शक्नोति वोढुं तद्दीयते इति, एवमाचार्यमधिकृत्य दोषा एकत्वमापन्नाः अत्राह चोदकः साधूक्तमिदं दोपैकत्वकारणं, किमनया एतावत्प्रमाणया स्थापनारोपणाभ्यामाकृष्टिविकृष्टया इतः पंच दिवसा गृहीता, इतो दशेत्यादिरूपया गुरुणा ह्यागममनुसृत्व वत्प्रायश्चित्तमाभवति, तत्स्थापनारीपणाभ्यामंतरेणैव दीयतामिदं ते प्रायश्चित्तमिति, अत्र सूरिगह
[ भा. ४५५ |
चोयग पुरिसा दुबिहा, गीयागीचपरिणामि इवरेव । दोहवि पचयकरणं सव्वे सफला कया मासा ।।
वृ- चोदकपुरुपा द्विविधास्तद्यथा, गीयागीयत्ति गीतार्था अगीतार्थाश्च, अगीतार्था द्विविधाः परिणामिनः, इतरे च, इतर नाम अपरिणामा अतिपरिणामाञ्च तत्र गीतार्थानामपि च परिणामिकानां परिहारस्थानमापन्नानां यत् दातव्यं, तत् स्थापनारोपणाभ्यामाकृष्टिविकृष्टया विना दीयते, अत्र दृष्टांतो वणिक् ।। एगो वाणियओ तस्स वीसं भंडीती एकजातीयभंडभरियाओ सव्वा तो समभरातो तस्स गच्छतो सुकठाणेसुं कियतो उवठितो भाइ, सुकं देहि, वणिओ भणइ, किं दायव्वं, सुंकिओ भणइ, वीसतिमो भागो, तहेव वणिएण सुकिएण य परिच्छिता मा ओयारणपव्वारोहेसु विक्खेवी हवउत्ति एका भंडी सुंके दिन्ना, एवं सव्वेसिं गीयत्थाणमगीयत्थाण पारिणामगाणं विणा आकढिविगढिए पायच्छित्तं दिजइ, जे उन अगीयत्था अपरिणामगा अतिपरिणामगा य ते जइ छण्हं मासाणं परेण आवणा, तेसिं दोन्ह पच्चयकरणड्डा सव्वे मासा ठेवणारीवणविहाणेण सफलीकाउं दिचंति, तथा चाह दोण्हवीत्यादिद्वयानामपि अपरिणामकानामतिपरिणामिकानां च प्रत्ययकारणं स्यात्, इति हेताः सर्वे मासाः स्थापनारोपणाभ्यां सफलाः कृता अत्र दृष्टांतो मुर्खमरुकेन, मुक्खमरुगस्स वीसं भंडीतो एगजातीयभंडभारियाती सव्वाती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org