________________
उद्देशक : १, मूलं : १४, [भा. ४४९ ]
१५९
प्रायश्चित्तान्यालोचयति तावंति दीवंते इति, तृतीयेपि भंगे बहुप्रतिसंवितमोतऽशदस्य सत एकनिषद्ययालोचना न समापित्मुपगता, ततो यस्मिन् दिने समाप्तिमुपयाति, तस्मिन् दिने प्रथमभंगक इवैकं गुरुतरकं प्रायश्चित्तं दातव्यं, अथ शठतया अन्यस्मिन् अन्यस्मिन्नहन्यालोचयति, तर्हि यावत्यपराधपदानि आलोचयति, तावंति प्रायश्चित्तानि दातव्यानि, चरमभंगेपि वद्यशठभावतो विस्मृततया बहुप्रतिसेवनातो वा अनेकेषु दिवसेष्वालोचना समाप्तिं गच्छति, ततस्तत्रापि प्रथमभंगक इवैकं गुरुतरकमवघाटनं प्रायश्चित्तं देवमथ मायावितया ततो यावत्यपराधपदानि तावंति प्रायश्चित्तानि दातव्यानीति, इह आगारी दृष्टांतः पूर्वमुपक्षिप्तभिदानीं कथयति
[भा. ४५० ] | भा. ४५१ |
गावी पीयावासी, हारिया भायणंच ते भिन्नं । अजेव ममं सुहयं कारड पडओवि ते नही ! | एगावराहदंडे अत्रेय कहेय गारिहम्मंती | एवं गपएसुवि दंडो लोगुत्तरोएगी ||
बृ- अगारी गृहस्था रथकारस्य भार्या, एकापराधदंडे शून्ये गृहं चाप्रविष्टइत्येकस्यापराधस्य दंडे पिट्टनलक्षणे भर्त्राक्रियमाणे हन्यमानाऽचिंतयत् बहवोऽपराधा मया कृतास्ततो मा प्रतिदिवसमेव मां हन्यात् किं अद्यैव मां सुहतां करोतु, एवं चिंत्तयित्वा अन्यानप्यपराधान् कथयति, यथा गौर्वत्सेन पीता, किमुक्तं भवति, गांवत्सो धावितवान्, तथा वासी चहारिता क्वापिमुक्ता कस्मै समर्पिता वान जानामि, तथा भाजनमपि कांस्यभाजनमपि ते तव संबंधी यत्र भवान् भुंक्ते हस्तात् पतितं सत् भग्नं तथा पटोपि ते तवसम्बन्धी नष्टी न दृश्यते केनापि हृत इति भावः एवं लोकीर्तरेपि एक निषद्यायामे कालोचानायामित्यादि, चतुर्भङ्ग्याममायाविनो अनेकेष्वपराधपदेषु दण्ड एको गुरुतरको दीयते, अथवा अत्रैवालोचनविषयेऽयमन्यो दृष्टान्तः [ भा. ४५२]
नेगासु चोरियासु मारणदंडी न सेसया दंडा । एवमनेग पएसुविएको दंडो न उ विरुद्धो ॥
बृ. एगो चोरों तेन च बाहुयाओ चोरियाओ कयाओ तं जहा, कस्सइ भाणं हरियं, कस्सइ पडओ, कस्सइ हिरणं कस्सइ उप्पं, अनया तेन राउले खत्तं खणियं रयणा हिया दिट्टो, आरक्खगेहिं गहितो रनो उवढवितो, तस्समयं च अने बहवो उवठिया भांति, अम्हवि एएण हडं, ततो रन्ना रयणह रित्ति काउं तस्स मारणदंडो एक्को आणत्तो, सेस चोरिया दंडा तत्थेव पविड्डा तथा चाह, अनेकासु चोरिकासु रत्नचोरिकानिमित्तं तस्यैको मारणदंड: प्रयुक्तो, न शेष चोरिका दंडा स्तेषां तत्रैव प्रविष्टत्वात् एवं लोकोत्तरेप्यनेकपदेषु गुरु कैकपदनिमित्त एको दंडोऽविरुद्धः शेषदंडाना तत्रैव प्रवेशत्, तदेवमालोचनां प्रत्येकत्वं दोषाणामुपपादितं, साम्प्रतं दुर्बलं प्रतीत भाव्यते, तत्र भंडी दृष्टांत स्तत्रापि भङ्गचतुष्टयं, तद्यथा भंडी बालिका बलीवर्दा बलिका ? भंडी बलिका बलिवर्द्धा दुर्बलाः, २ भंडी दुर्बला बलीवर्द्धा दुर्बलिकाः ३ दुर्बलाबलीवद्धाश्च दुर्बलिकाः ४ तत्र प्रथमभंगे बाह्यं परिपूर्णमारोप्यते, द्वितीयभंगे यावत् बलीवर्द्धा आक्रष्टुं शक्नुवंति तावदारोप्यते तृतीयभंगे यावता आरोपितेन भंडा न भज्यते तावदारोहयते चरमभंगे यावन्मात्रेण न भंडी भंगमुपयाति, यावच्चबलीवर्द्धा आक्रष्टुमलं तावदाहयते एष दृष्टांतोऽयमुपनयः - ( भा. ४५३ ] संघयणं जह सगड धित्तीउ धोजेहि होति उवनीया । बिय तिय चरिमे भंगे, तं दिजइ जं तरइ वोढुं । ।
For Private & Personal Use Only
Jain Education International
-
www.jainelibrary.org