________________
पीठिका - [भा. २४] . भा.२४) निक्कारणं पडिसेवी कजे निद्धंधसो अणवेक्यो ।
देसंवासव्वं वा गुहिस्संदव्यओएसे ।।।। वृ-यो निष्कारणे कारणमंतरेण प्रतिसेवी, अकृत्यप्रतिसेवनशीलः, कजेनिद्धंधसोत्ति अत्र अपिशब्दोऽनुक्तोऽपि गम्यते सामर्थ्यात्, ततोऽयमर्थः कार्येऽपि तथाविधे समुत्पन्ने निद्धंधसो देशीवचनमेतत् अकृत्यं प्रतिसेवमानोनारंभाधिकतारंभविराध्यमानप्राण्यनुकंपापर इत्यर्थः च समुच्चये सचभिन्नक्रमोऽनपेक्षश्चेत्येवंयोजनीयःन विद्यतेऽपेक्षावैगनुबंधोमेविराध्यमान जंतुभिःसहभविष्यति संसारोवादीर्धतर इत्येवंरुपा यस्याऽसावनपेक्षः हा दुष्टुकृतंमयेति पश्चादनुतापरहितइतिभावः तथा यः प्रतिसेवित्वादेशं गृहयिष्यामि किंचिन् मात्रमालोचयिष्यामि न सर्वमिति भावः सव्वंवत्ति सर्वं वा गृहयिष्यामि न किंचिदालोचयिष्यामीत्यर्थ इति चिंतयति, चिंतयित्वा च तथैव करोति एष द्रव्यतो वेदितव्यः किंवानेत्यत आह - [भा.२५] सो विहुववहरियव्यो, अनवत्थावारणंतदन्नेय ।
घडगारतुल्लसीलोअनुवरओसन्नमझत्ति ।। . वृ- सोऽप्यनंतरोक्तस्वरुपो द्रव्यव्यवहर्तव्यो, व्यवहर्त्तव्यमेव किं कारणमत आह, अनवत्था वारणंतदन्नेय इति तस्मिन् व्यवह्रियमाणे अनवस्थावारणं भवति, तदन्ये च निषिद्धा जायंते किमुक्तं भवतिसोप्यनवस्थायामापुनरकृत्यंकार्षीत्, तदन्येचतंतथाप्रवर्तमानंदृष्ट्वामातथाप्रवृतिकार्युरिति, सच व्यवहर्तुमिष्यमाणः पूर्वमेव वक्तव्यो, यथा आलोचय महाभाग स्वकृतमपराधमनालोचिताऽप्रतिक्रांतो हि दीर्धसंसारभाग्भवतीति, एवं च भण्यता यो ज्ञायते प्रतिपत्स्यते शिक्षावचनं प्रतिपद्य चाकृत्यकरणाविरतो विरम्यचनभूयः प्रतिसेवीति, यस्तु तथा भण्यमानोपिनसम्यगकृत्यकरणादुपरमते,सोऽनुपरतो घटकारतुल्यशीलः कुंभकारसशस्वभावोऽवसन्नमध्योद्रष्टव्यो नतुव्यवहर्त्तव्यः, अथ कोऽसौ कुंभकारो यत्सशस्वभावः सन्न व्यवहर्तव्यः ? उच्यते, कुंभकारसालाए साहू ठिया तत्थ आयरिएण साहू वुत्ता अज्जो ? एसु कंभगारभायणेसु अप्पमादी भवेजाह, मा भंजिहह तत्य पमादी चेल्लगोकुंभगारमायणंभंजिऊणमिछामिदुक्कडं भणइएवमभिक्खणं दिने दिने, ततोसोकुंभगारोरुठो, तंचेल्लगं कियाडियाएघेतुंसीसेखड्कोको नामटोल्लतोमिच्छामि दुक्कडं भणइ; चेल्लओभणद, किंममं निश्वराह पिट्टसि? कुंभगारोभणइ,भाणगाणितएभंगाणिचेन्नओभणइ, मिच्छादुक्कडं कयं कुंभकारो भणइमएवि मिच्छादुक्कडं कयं, नत्थि कम्मबंधोममतव पहारंदेंतस्स, एसोकुंभगारमिच्छादुक्कडसरिस मिच्छादुक्कडो अव्यवहरियव्यो, तदेवं तहय आहञ्चेति व्याख्यातं संप्रति पियधम्मे य बहुसुए इत्यस्य व्याख्यानमाह - [भा.२६] पियधम्मोजावसुयंववहारन्ना उजेसमक्खाया।
सव्वेवि जहादिठ्ठा ववहरियव्वा य तेहोति ।। . वृ- इहाद्यंतग्रहणे मध्यस्यापि ग्रहणमिति न्यायात्, पियधर्मबहुश्रुतग्रहणे तदंतरालवर्तिनामपि दृढधर्मादीनांग्रहणं, ततः प्रियधर्मणआरभ्ययावत् श्रुतंसूत्रार्थतदुभयविदइतिपदंतावत्येव्यवहारज्ञा व्यवहारपरिछेदकर्तारः प्राक्समाख्यातास्ते सर्वेऽपि यथोहिष्टा यथोक्तस्वरुपा व्यवहर्तव्या भावव्यवहर्त्तव्या भवंति, प्रत्येतव्या इति शेषः, प्रियधर्मादितया सूत्रार्थतदुभयवित्तया च तेषां प्रज्ञापनीयत्वातइतिव्यवहारः प्रायश्चिस्व्यवहार आभवत्सचित्तादिव्यवहारश्चतत्रद्विविधेऽपिव्यवहारे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org