________________
१५३
उद्देशक : १, मूलं : १४, [भा. ४३३] [भा.४३३] कसिणाऽकसिणा एया सिद्धातोभवे पकप्पनामंमि ।
चउरो अतिकमादि सिद्धातत्थेव अज्झयणे ।। वृ-कृत्स्ना अकृत्स्नाश्चारोपणा एते अनंतरोदितसामान्यलक्षणाः प्रकल्पनाम्नि निशीथे अध्ययने सिद्धाः प्रतीताः एतेन दिट्ठा निसीहनामे इतिव्याख्यातमधुना तत्थेवतहा अतीयारा इतिव्याख्यानयति, चउरो इत्यादिअतीचारावेचत्वारोऽतिक्रमादयस्तैपिप्रायश्चित्तभेदास्तत्रैव प्रकल्पनाम्न्यध्ययने सिद्धाः, संप्रतितानेवातिक्रमादीन् दर्शयति । [भा.४३४) अतिकमेवइक्कमेचेव अतियार तहा अनायारे ।
गुरुतोय अतीयारो गुरुयतरगो अनायारी !! 4. अतिक्रमणं प्रतिश्रवणता मर्यादाचा उल्लंघनमतिक्रमःविशेषेण पदभेदनतोऽतिक्रमणो व्यतिक्रमः, तथा अतिचरणं ग्रहणतो व्रतस्यातिक्रमणमतीचारः, आचारस्य साध्वाचारस्थाभावः परिभोगतोध्वंसोऽनाचारः, ऐतचातिक्रमादय आधाकर्माधिकृत्यैवं व्याख्याताः,आधाकर्मणा निमंत्रितः सन् यः प्रतिशृणोति, साऽतिक्रमं वर्तते, तद्ग्रहणनिमित्तं पदभेदं कुर्वन व्यतिक्रमे गृह्णातो अतीचारे, भुंजानोअनाचारे,एवमन्यदपिपरिहारस्थानमधिकृत्यातिकमादयोयोजनीयाः, एतपुचप्रायश्चित्तमिदम्, अतिक्रमेमासगुरुव्यतिक्रमे पिमासगुरु काललघु अतिचारमासगुरुद्वाभ्यां विशेपितं, तद्यथातपोगुरु कालगुरु च अनाचारे मासगुरु व्यतिक्रमे पि मासगुरु काललघु अतिचारे मासगुरु द्वाभ्यां विशेषितं, तद्यथा तपोगुरु कालगुरुच अनाचार चतुर्गुरु, यस्मात् गुरुको अतीचारश्च शब्दोऽनुक्तसमुच्चायाथः, स चैतत् समुच्चिनोति, अतिक्रमात् व्यतिक्रमो गुरुकस्तस्मादपि गुरुकोऽतीचार इति, ततोप्यतीचारात गुरुतरकोऽनाचारः, तत इत्थं प्रायश्चित्तविशेषः । [भा.४३५) तत्थभवेन उसुत्ते अतिक्कमादीउ वन्निया केई ।
चोयगसुत्ते सुत्त अतिक्कमादीउ जाएजा ।। वृ-तत्र एवमुक्ते भवेन् मतिश्चोदकस्य यथा नतु नैव सूत्रे निशीथाध्ययनलक्षणे केचिदतिक्रमादय उपवर्णिताःसंति, ततः कथं चत्वारो अतिक्रमादयस्तत्रैवाध्ययने सिद्धाइति, सूरिराह ।।चोदकसर्वोप्येष प्रायश्चित्तगणो अतिक्रमादिषु भवति, ततः साक्षादनुक्ता अपि सूत्रेतानतिक्रमादीन योजयेत् अर्थतः सूचितत्वात कथमर्थतः सूचिता इत्याह - [भा.४३६] सव्वेवि यपच्छित्ता, जे सुत्तेतेपदुच्चऽनाबारं ।
थेराणभवेकप्पे जिनकप्पे चडसुविपएसु ।। वृ- यानि कानिचित् सूत्रेऽभिहितानि प्रायश्चित्तानि सर्वाण्यपि स्थविराणां कल्पे स्थविरकल्पिकानामनाचारंप्रतीत्य भवंति, यतः स्थविरकल्पिकानां त्रिष्वतिक्रमादिषुपदेषुप्रायश्चित्तं भवति, तथाहि प्रतिश्रुतेपि यदिस्वतः परती वा प्रतिबांधतः पदमदं न कुरुत, कृतपि वा पदभेद न गृह्णाति, गृहीतेपि यदि न भुक्तं किंतु परिठापयति तदा स मिथ्यादुष्कृतमात्रप्रदानेनापि शुध्यति, इति न सूत्राभिहितप्रायश्चित्तविषयः, भुंजानसत्त्वनाचारेवर्तते, इतितस्य सूत्रोक्तंप्रायश्चित्तविषयता, जिनकल्पे जिनकल्पिकानां पुनः चतुर्वप्वतिक्रमादिपु पदेषु प्रायश्चित्तं भवति, किंत्विदं प्रायस्तेन कुर्वति, तदेवं सर्वमपि सूत्राभिहितं प्रायश्चित्तं, यतोऽनाचारमधिकृत्य प्रवृत्तमनाचारश्चातिक्रमाद्यविनाभावी, ततोऽर्थतः सूचितत्वात्,प्रतिसूत्रमतिक्रमादयो योजनीयाः इति स्थितं, ननु वद्येतत्सर्वं निशीथसिद्धांते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org