________________
उद्देशक : १,मूलं: १४, [भा. ३८१]
१३७ जातमशीतंशतमागतमत्रद्वाभ्यांस्थापनीकृताभ्यां मासाभ्यांदश दशदिवसा गृहीताः, एकस्मात्पंचदश शेषेभ्यः पंचपंचेतिएवं सर्वत्रभावनीयं तत्रप्रथमस्थाने यावती प्रथमास्थापना यावतीच प्रथमारोपणा यावंतचतत्रसंचयमासास्तदेतत्प्रतिपादयति[भा.३८२] पढमाठवणावीसा, पढमा आरोवणाभवे परखे ।।
तरसहिंमासेहि पंचउराइंदिया झोसो । । वृ-प्रथम स्थाने प्रथमा स्थापना विशिका विंशतिदिना प्रथमा चारोपणा भवति, पक्षः पक्षप्रमाणा एषा स्थापनारोपणा च त्रयोदशभिर्मासनिष्पन्ना, तथा एषारोपणा अकृत्स्ना ततोऽवश्यमस्यां झोषोऽभूदिति, झोषपरिमाणमाह, पंचरात्रिंदिवानि झोषः एतद्विषया भावना प्रागेव कृता, न भूयोपि क्रियते, अधुना प्रथम स्थाने एव प्रथमस्थापनाया द्वितीयारोपणायाश्च यावद्दिना भवंति, यावद्भिश्च संचयमासैरेषास्थापनारोपणाच निष्पना तदेतत्प्रतिपादयति - [भा.३८३] पढमा टवणा वीसा, बिइया आरोवणाभवेवीसा ।
अठारसमासेहिं एसा पढमाभवेकसिणा ।।। वृ-प्रथम स्थाने प्रथमास्थापना विंशतिद्धितीया आरोपणाभवेदिशिका विंशतिदिनाएषास्थापना आरोपणाच निष्पन्ना अष्टादशभिर्मासरेषा चारोपणा कत्नभागहरणात कृत्स्ना प्रथमा स सर्वासा कृत्स्नारोपणानामिति, एवद्विषयार्पिभावनामागेवकृतेतिनभूयः क्रियते, संप्रतिप्रथमस्थाने प्रथमायां स्थापनायां यावद्दिनातृतीया आरोपणा यतिभिश्चसंचयमासैस्ते उभे निष्पन्ने तत्प्रतिपादयति - भा.३८४ पढमा ठवणा वीसा तइया आरोवणा उपणवीसा ।।
तेवीसा मासेहिं पक्खोउतहिं भवेझोसो।। वृ- प्रथम स्थाने एव प्रथमा स्थापना विंशतिदिना तृतीया चारोपणा पंचविंशतिदिना एपा प्रथमा स्थापना तृतीयाचारोपणा त्रयोविंशतिभिर्मासनिष्पन्ना, इयमप्यकृत्स्नारोपणा इतिझासोऽत्राभूत् अतो झोषपरिमाणमाहपक्षस्तत्रतस्यांतृतीयायाभारोपणायां झोपइति विशेषःस्थापनारोपणानां दिनपरिमाणे संचयपरिमाणेवेति, देशपरिमाणमाह - [भा.३८५] एवं एया गमिया, माहातो हाति आनुपुवीए।।
एएगा कमेणभवेचत्तारिसयाउपणट्टा ।। वृ-एवमुक्तेन प्रकारेण एसोऽनंतरोदितो दिनमानादिलक्षणो गमः प्रकारो यासांता एतदमिका गाथा भवंत्यानुपूर्व्यानुक्रमेणाऽन्यापिज्ञातव्या, यथा -
पढमा टवणावीसा चोत्था आरोवणा भवे तीसा ।
छव्वीसा मासेहिं वीसइराइंदिया झोपा ।। इत्यादि; अथानेनप्रकारेण कियत्संख्याका गाथाअनुगंतव्याः तत आह, एएणेत्यादिएतेन क्रमेण चत्वारिशतानि पंचषष्टानि गाथानां भवंति, इयमत्र भावना विशिकां स्थापनाममुंचता पंच पंच आरोपणायांप्रक्षिप्ताःतावनेतव्यं,यावदंतिमा आरोपणाएतासुसंचयमासानयनायप्रागक्तकरणलक्षणं प्रयोक्तव्यं, तद्यथा अशीतात् दिवसशतात् प्राक् स्थापनारोपणादिवसाः शोधयितव्याः, ततो अच्छेषमवतिष्ठते, तस्याधिकृताया आरोपणाया भागी हर्त्तव्यस्तत्र यदि शुद्धं भागं न प्रयच्छति, ततो यावता प्रक्षिप्तेन परिपूर्णा भागः शुद्धयति, तावन्मात्री झोपः प्रक्षेपणीयः, तत्प्रक्षेपानंतरंचभागे हृते ये
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org