________________
उदेशक : १, मूलं : १४, [भा. ३६६ ]
एतावत्येव चारोपणापदानि उत्तरभइए उत्युक्तं तत्रकस्मिन् स्थाने [भा. ३६७ ] ठवणारूवणाण तिण्हं उत्तरं तु पंच पंच विन्नेया । एगुत्तरिया एगा सव्वावि हवंति अट्टेव ।।
वृ- तिसृणाभाद्यानां स्थापनानां तिसृणाभाद्यानाभारोपणानां च पदचिंतायामुत्तरं पंच पंच विज्ञेयाः तिसृष्वपि पदानां यथोत्तरं पंचोत्तरवृद्ध्या प्रवर्धमानत्वात्, एका चतुर्थी आरोपण एकोत्तरवृद्ध्या प्रवर्धमाना ततस्तत्रोत्तरमेकं जानीयात्, सर्वसंख्य या च सर्वा अपिस्थापनारोपणा अष्टौ भवति, चतस्रः स्थापनाश्चतस्र आरोपणा इत्यर्थः । । संप्रति करणवशात् यल्लब्धं पदपरिमाणं तत् दर्शयति ।। तीसा तेत्तीसावि व पणतीसा अउनसीयस्यमेव ।
[ भा. ३६८ ]
किमुत्तरमित्युत्तरविभागकरणार्थमाह
एएठवणाण पया, एवइया चेव रुवणाणं ।।
बृ- एतानि च तिसृणामपि स्थापनानां यथाक्रमं पदानि तद्यथा, प्रथमायास्त्रिंशत् द्वितीयायास्त्रयस्त्रिंशत्, तृतीयायाः पंचत्रिंशत्, चतुर्थ्या एकोनाशीतं शतं एतावत्येव चतसृणाभप्यारोपणनां यथाक्रमं पदानि तद्यथा प्रथमायास्त्रिंशत् द्वितीयस्याः त्रयस्त्रिंशत् तृतीयस्याः पंचत्रिंशत् चतुर्थ्या एकोनाशीतं शतमिति, अथ का स्थापना का आरोपणा च कतिषु मासेषु प्रतिसेवितेषु द्रष्टव्येत्येतत्परिज्ञानार्थमाह
( भा. ३६९)
१३१
ठवणारोवणा दिवसे माणाउ विसोहइत्तु जं सेसं । इच्छियरुवणाए भए असुज्झमाणे खिवइज्झोसं । ।
Jain Education International
वृ- मानात् षण्णां मासानां दिवसपरिमाणादशीत्यधिकशतरूपात् विवक्षितायाः स्थापनाया विवक्षितायाश्चारोपणाया ये दिवसास्तान् विशोधयेत्, विशोध्य च यच्छेषमुपलभ्यते, तत् ईप्सितया अधिकृतया यस्या दिवसाः पूर्वं विशांधितास्तया इत्यर्थः ।। आरोपणयाभजे द्भागं हियात भागे च हृते यदि राशिर्निर्लेपः शुध्यति, ततोन किमपि प्रक्षिप्यते, केवलं सा आरोपणा कृत्स्नभागहरणात् कृत्स्नेति व्यवह्नियते । । यदि पुनर्निर्लेपो न शुद्धयति, ततः क्षिपति झोषां यस्मिन् प्रक्षिप्ते समो भागहारो भवति, स राशिः समकरणो झोष उक्तंच, झोसित्ति वा समकरणत्ति वा एगठं ।। सा च आरोपणा अकृत्स्नभागहरणात् अकृत्स्नेति व्यवहर्तव्या, तथाच यथोक्तस्वरूपमेव झोषमुपदर्शयति । जेत्तियमेत्तेणं जी, सुद्धं भागं पयच्छती रासी ।। तत्तियमेत्तं पक्खिव अकसिणरूवणाए झोसग्गं ।।
[ भा. ३७०)
वृ- यावन्मात्रेण प्रक्षिप्तेन सोऽधिकृतराशिः शुद्धं निर्लेपं भागं प्रयच्छति, तावन्मात्रं प्रक्षिप, एतत् अकृत्स्ना, आरोपणाया उक्तशब्दार्थाझोषाग्रं झोषपरिमाणं यथा केनापिपृष्टं, विंशिका स्थापना पाक्षिकी चारोपणा कतिभिर्मासैः प्रतिसेवितैर्निष्पन्ना ? उच्यते, त्रयोदशभिर्मासैः; कथमेतदवसीयते, इति चेदुच्यते, इह पण्णां मासानामशीतं दिवसशतमित्यशीतं शतं ध्रियते ततो विंशिकायाः स्थापनाया विंशतिदिनानि पाक्षिक्याश्ञ्चारोपणायाः पंचदशदिनानि शोध्यंते, ठवणारोवणादिवसे माणाइ विसाहइ तु इति वचनात् शेषं जातं, पंचचत्वारिंशं शतं इच्छियरुवणाए भइए इति वचनात् अधिकृतया पंचदशदिनया आरोपणाया भागो हियते, तत्र चोपरितनो राशिः शुद्धं भागं न प्रयच्छति, पंचसु प्रक्षिप्तेषु प्रयच्छतीति पंचपरिमाणोऽत्र झोषः प्रक्षिप्यते, ततो भागे हते लब्धा दशमासाः तथा दिवसाः पंचहि भइया दुरूवीणा उते भवे मासा इति वक्ष्यमाणवचनात् ।। स्थापनादिवसानां विंशतेः पंचभिर्भागो हियते,
For Private & Personal Use Only
www.jainelibrary.org