________________
१२०
व्यवहार - छेदसूत्रम् - १-१/१४ लभ्यंतं, ततो ये ऽनुद्घातिते त्रिकसंयोगे दश भंगास्ते पंचभिर्गुण्यंत जाता सूत्रं भंगाः पंचाशत् । ।
चतुष्क संयोगे भंगा: पंचपंचभिगुणिता जाताः पंच सर्वसंख्यया उद्घातितैक संयोगेन अनुद्धातिद्धिकसंयोगे भंगाः पंचाशत् इहएकैकस्मिन् अनुद्धातितसंयोगे उद्धातितमासिकद्वैमासिकादिक्रमेण पंच पंच भंगा लभ्यते, ततो ये ऽनुद्घातिते त्रिकसंयोगे दशे भंगास्ते पंचभिर्गुण्यंत जाता सूत्र भंगाः पंचाशत्, सर्वसंख्यया उद्घाते द्विकसंयोगे भंगानां त्रीणिशतानि दशोत्तराणि । तथा पंचानां पदानां त्रिकसंयोगेपिभंगा दशेत्युक्त्वा तत्रत्रिकसंयोगे चिंतायामप्येकैकस्मिन् उद्घातितसंयोगे भंगा दश दशेत्येंक कसंयोगे पंच, द्विकसंयोगे दश, त्रिकसंयोगे दश, चतुष्कसंयोगे पंच, पंचकसंयोगे एक; प्रत्येकं दशभिर्गुण्यंत जाता क्रमेणेयं भंगानां संख्या पंचाशत्, शतं शतं, पंचाशतदश । अत्रापि सर्वसंख्यया भंगानां त्रीणि शतानि दशोत्तराणि । पंचानां चतुष्कसंयोगे भंगाः पंच, तत उद्घातिते चतुष्कसंयोगचिंतायामं कैकस्मिन् अनुयातितसंयोगे भंगाः पंच पंच लभ्यंते इति, तत्रैकक संयोगजाः पंच, द्विकसंयोगे एक; प्रत्येकं दशभिर्गुण्यंते जाता क्रमेणेयं भंगानां संख्या पंचाशत्, शतं, शतं पंचाशतूदश । अत्रापि सर्वसंख्यया भंगानां त्रीणि शतानि दशोत्तराणि । पंचानां चतुष्कसंयोग भंगाः पंच, तत उद्घातिते चतुष्कसंयोगचिंतायामेकैकस्मिन् अनुद्घातितसंयोगे भंगाः पंच पंच लभ्यंत इति, तत्रैकक संयोगजाः पंच, द्विकसंयोगजा दश, त्रिकसंयोगजा दश, चतुष्कसंयांगजाः पंच, पंचकसंयोगजएकः प्रत्येकं पंचभिर्गुण्यंते ततो जाता क्रमेणेयं भंगानां संख्या पंचविंशतिः पंचाशत् पंचाशत् पंचविंशतिः पंच । सर्वसंख्यया उद्घातिते चतुष्कसंयोगे भंगानां पंच पंचाशदधिकं शतां । पंचसंयोगं पंचानां पदानामेको भंग इत्युद्धातिते पंचकसंयोगचिंतायामनुद्धातिते एकैकसंयोगाः पंच, द्विकसंयोगाः दश, त्रिकसंयोगादश, चतुष्कसंयोगाः पंच, पंचसंयोग एकः, प्रत्येकमेकेन गुण्यंत एकेन च गुणितं तदेव भवतीति सैवं भंगसंख्या तद्यथा पंच दश दश पंच एक ।
सर्वसंख्या उद्घातिते पंचकसंयोगा एकत्रिंशत् मूलत आरभ्य भंगानां सर्वसंख्या नवशतान्येकपष्ठधिकानि एतावंति किल सूत्राणि पंचस्वादिमेषु सकलसूत्रेषूद्घातानुद्धातसंयोगतो जातानि एतावत्येव बहुशः शब्दविशेषितेष्वपि पंचसु सूत्रेष्वेतेनैव विधिना सूत्राणि द्रष्टव्यानि ।। सर्वसंख्यापिंडनेन मिश्रकसूत्राणि द्वाविंशत्युत्तराण्येकोनविंशतिशतानि । एतानि च तृतीयचतुर्थसूत्राभ्यामुत्पन्नानीति तत्र पृथक मिश्रकसूत्राणां संभवः तदेवममीषां मिश्रकसूत्राणामेकोनविंशति-शतानि द्वाविंशति । पडशीतं शतं प्राक्तनं सूत्राणामिति सर्वसंख्यया सूत्राणामेकविंशतिशतान्यष्टोत्तराणि । तथा यस्मादपराधों द्विधा तद्यथा मूलगुणे उत्तरगुणे च तत एतानि सर्वाण्यप्यनंतरोदितानि सूत्राणि मूलगुणापराधाभिधानेनाप्यभिघातव्यान्युत्तरगुणापराधाभिधानेनापीत्येष राशिर्द्धाभ्यां गुण्यते-जातानि चत्वारि सहस्राणि द्वे शते षोडशोत्तरे । अपराधपि च यस्मान्मूलगुणेषूत्तरगुणेषु च दर्पतः कल्पतो वाप्पयतनया तत एष राशिभूयीद्वाभ्यां गुप्यते जातान्यष्टी सहस्त्राणि चत्वारिशतानि द्वात्रिंशदधिकानि । एतावती संक्षेपतः सूत्रसंख्या भणिता इयं चैतावती मंगकवशात्प्रायेण जाता ततो मंगकपरिज्ञानार्थमाहभा. ३४७ ] एत्थ पडिवणाओं, एक्कक्कदुगतिगचक्कपनगेहिं । दसदसपंचगएक्कग अदुवअनेगाउ एवाओ ।।
वृ- अत्र च एतस्मिन् सूत्रसमूहे एतावत्यः प्रतिसेवना एवं संख्याकाः प्रतिसेवनाप्रकाराः पंचानां पदानां एकक द्विक त्रिक चतुष्क पंचकैरेकक द्विक त्रिक चतुष्कंपचकसंयोगेर्ये भवंति भंगाः ।। क्रमेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org