________________
.पीठिका - [भा. १३]
११ परलंचोपचारमंतरेणारक्ताद्विष्टाः संतोन्यायैकनिष्ठतयाव्यवहारपरिच्छेत्तारस्तेनोआगमतोलौकिकभावव्यवहारिण इति भावः, अधुना लोकोत्तरिकान् नोआगमतो द्रव्यव्यवहारिणः प्रतिपादयति, उतरदव्यअगीया इत्यादि उत्तरे लोकोत्तरे द्रव्ये विचार्यमाणा नोआगमतो द्रव्यव्यवहारिणोऽगीता अगीतार्थाः ते हियथावस्थितंव्यवहारं नकर्तुमवबुध्यंते, ततस्तद्रव्यव्यवहारो द्रव्यव्यहार एव भावस्य यथावस्थितपरिज्ञानलक्षणस्याभावात् द्रव्यशब्दोऽत्राप्रधानवाची, अप्रधानव्यवहारिणस्ते इत्यर्थः, गीयावालंचपक्खेहिं इति, यदिवागीतार्था अपिसंतो ये परलंचामुपजीव्य व्यवहारं परिच्छिदंति, तेऽपि द्रव्यव्यवहारिणोऽथवा विना लंचां गीतार्था अपि ये ममायं भ्राता ममायं निजक इति पञण पज्ञपातेन व्यवहारकारिणस्तेपि द्रव्यव्यवहारिणः मध्यस्थरुपस्व भावस्यासंभवात् संप्रति नोआगमतो लोकोत्तरिकानुभावव्यवहारिणः प्राह ।। [भा.१४) पियधम्मादढधम्मा, संविग्गा चेव यजभीरुअ ।
सुत्तत्थतदुभयविऊ अनिस्सियववहारकारी य ।। वृ-प्रियोधर्मो येषां ते प्रियधर्माणः,धर्मे ढाढधर्माः, राजतंतादित्वात् वृद्धशब्दस्य पूर्वनिपातः, अत्र चतुर्भगिका प्रियधर्माणो नामैकेनो दधा इति प्रथमो भंगः, नो प्रियधर्माणो दृढधा इति द्वितीयः,अपरे प्रियधर्माणो ढधमश्चेिति तृतीयः,अन्ये नो प्रियधर्माणो नो दृढदर्मा इतिचतुर्थः, अत्र तृतीयोभंगोऽधिकृतोनशेषा इतिप्रतिफ्त्यर्थविशेषणांतरमाह, संविनः संविग्ननामोत्त्रस्तास्तेच द्विधा, द्रव्यतो भावतश्च, द्रव्यतः संविना मृगास्तेषां यतस्ततो वा बिभ्यतांप्रायः सदैवोत्त्रस्तमानसत्वात्, भावसंविना ये संसारादुत्त्रस्तमानसतया सदैव पूर्वरात्रादिष्वेचिंतयंति, किं मे कडं किंचममाथिसेसं, किंसकणिजनसमायरामि इत्यादि,अत्रभावसंविग्नैरधिकारःभावसंविग्नप्रतिपत्यर्थमेव विशेषणांतरमाह, वजभीरुअवयं-पापं, तस्यभीरवःयेचावद्यभीरवस्तेभावसंविनाएवेति, वज्जभीरुग्रहणेनभावसंविम्नः प्रतिपत्तिः एते च यथोक्तविशेषणेन विशिष्टा अपि न गीतार्थत्वमृते भावव्यवहारकारिणो भवंतीति, गीतार्थत्वप्रतिपत्त्यर्थमाह; सुतस्थतटुभयविऊसूत्रंच अर्थश्चतदुभयंचेतितच्चतत्त्सूत्रार्थलज्ञणं, उभयंच तदुभयं च सूत्रार्थतदुभयानितानि विदंतीतिसूत्रार्थतदुभयविदः,
किमुक्तंभवति ? सूत्रचिंतायां सूत्रमर्थचिंतायामर्थं, तदुभयचिंतायां च तदुभयं, ये विदंति, ते सूत्रार्थतदुभयविद इह सूत्रार्थवेदने चतुर्भगिका, सूत्रविदो नामको नो अर्थविदः, नो सूत्रविदोऽर्थविद: २ अपर सूत्रविदो अर्थविदोपि, ३ अन्ये नो सूत्रविदोनाप्यर्थविदः अत्र तृतीभंगेनाधिकारस्तत्रापि सूत्रवेलायांसूत्रविद्भिरर्थवेलायामर्थविद्भिस्तदुभववेलायांतदुभयविद्भिरिति,सूत्रार्थतदुभयग्रहणं ।। अनिस्सियववहारकारी य इति निश्रारागःनिश्रा संजाताअस्येतिनिश्रितो, ननिश्रितोऽनिश्रितः सचासौ व्यवहारश्च अनिश्रितव्यवहारस्तक्तरणशीला अनिश्रितव्यवहारकारिण न रागेण व्यवहारकारिण इति भावः एकग्रहणे तजातीयस्यापि ग्रहणमितिन्यायादनुपश्रितव्यवहारकारिण इत्यपिद्रष्टव्यं, तत्र उपश्रा नाम द्वेषः उपश्रा संजाता अस्येति उपश्रितो न उपश्रिताऽनुपश्रितः स चासौ व्यवहारश्च तत्करणशीला अनुपश्रितव्यवहारकारिण; न द्वेषेण व्यवहारकारिण इत्यर्थः अथवा एषोऽनुवर्तितः स न मामाहारादिकमानीय दास्यतीत्यपेज्ञा निश्रा एष मदीयः शिष्यो यदि वा प्रतीच्छकोऽथवामदीयं मात्रादिकुलमेतत्मदीया वा एते श्रावका इत्यपेज्ञा उपश्राशेषं तथैव, अनानिश्रितव्यवहारकारिण इति कितं भवति ? लंचोपचारनिरपेज्ञाव्यवहारकारिणः न रागेण व्यवहारकारिण इति किमुक्तं भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org