________________
१०४
व्यवहार - छदसूत्रम्-१-११ [भा.३०५] दव्यादिचउरभिग्गह, पसत्थमपसत्थेत दुहेक्केके ।
अपसत्थेवज्जेउं, पसत्थएहिं तु आलाए । वृ-अपराधालोचनायांदीयमानायांद्रव्यादयोद्रव्यक्षेत्रकालभावाश्चत्वास्श्चतुःसंख्याका अपक्षणीया भवंति, तथा अभिग्गहत्ति दिशामभिग्रहः कर्त्तव्यस्तं च द्रव्यादयो दिशश्च एकैकप्रत्येकं द्विधा द्विप्रकारास्तद्यथा, प्रशस्ता अप्रशस्ताश्च, तत्राप्रशस्तान द्रव्यादीन प्रशस्ताश्च दिशो वर्जयित्वा प्रशस्तैर्द्रव्यादिभिर्दिविशेषैश्च, किमुक्तं भवति ? प्रशस्तेषु द्रव्यादिषु प्रशस्ताश्च दिशोऽभिगृह्य आलोचयेत्, आलोचनां दद्यात्तत्राप्रशस्तद्रव्यादिप्रतिपादनार्थमाह - [भा.३०६] भगधरे कुडेसुय,रासीयुयजे दुमाय अमणुना ।
तत्थन आलोएज्जा, तप्पडिवखे दिसा तिनि । वृ-यत्रस्थंभतुलाकुड्यादीनामन्यतकिमपिपतितंतत्भग्नग्रहंतत्रतथा कुसुइति कुड्यग्रहणात् कुड्यमात्रावशेषं, तत्र पाठांतरं रुद्देसुय इति तत्र रुद्रेषु रुद्रग्रहेषु तथा राशिषु अमनोज्ञतिलभाषकोद्रवादिधान्यराशिषु ये च द्रुमा अमनोज्ञा निष्प त्रककंटकिप्रभृतयोऽमनोज्ञा अप्रशस्तास्तत्र तेष्वप्याश्रयभूतेषु उपलक्षणमतत्अप्रशस्तासुतिथिषु अप्रशस्तेषुसंध्यागतादिषुनक्षत्रेषु अप्रशस्ताश्च याम्यादीदिशाभिगृह्यनालोचयेकिंतुतत्प्रतिपक्षेप्रशस्तद्रव्यादिरूपेआलोचयेत्, तथा प्रशस्ताश्चतिम्रो दिश: पूर्वामुत्तरांचरंतींचाभिगृह्य आलोचयेत्इदानीममनोज्ञधान्यराश्यादिषुद्रव्यादित्वयोजनामाह - [भा.३०७] अमणुनधनरासी, अमणुनदुम्माय होतिदव्यंमि ।
भगाधरे रुद्दऊसर, पवायदड्डाइ खित्तंमि । वृ-अमनोज्ञाधान्यराशयो अमनोज्ञद्रुमाश्चभवंति, द्रव्ये द्रष्टव्याः, भग्नग्रहं प्रागुक्तस्वरूपं, रुद्दत्ति रुद्रग्रहं, ऊसरत्ति ऊषरं यत्र तृणादि नोद्गच्छति, च्छिन्नटंकातटीप्रपातः भृगुप्रपातादिकं वा; दग्धं दवदग्धमादिशब्दात् विद्युतहतादिपरिग्रहः, इत्यादि सर्वं क्षेत्रे द्रष्टव्यं तत्र यत् अमणुनदुमा य हाति दव्यंमीत्युक्तं तदेतत्व्याख्यानयति - [भा.३०८] निपत्त कंटइल्ले, विज्जुहते खारकडुयदड्डेय ।
अयतउयतवसीसग, दव्वेधम्मायअमणुणा । वृ-निःपत्रा स्वभावयतः पत्ररहिताः करीरादयः, कंटकिनो बदरीबब्बूलप्रभृतयः, विद्युद्धता विद्युत्प्रपातभग्नाः, क्षाररसामोरङप्रभृतयः, कटुकाः कटुकरसा रोहिणीकुटजलिंबादयः, दग्धाश्च दवदग्धाः, एतान्द्रुमान् अमनोज्ञान्जानीहीतिवाक्यशेषः । न केवलममनोज्ञकुधान्यराशयोऽमनोज्ञा द्रुमाश्च द्रव्ये वर्जनीयाः किंतु अयस्त्रपुतानसीसकराशयो द्रव्ये वर्जयितव्याः । अमणुना धन्नरासी इति व्याख्यानयति, अमनोज्ञानिधान्यानि पुनश्च शब्द: पुनरर्थे अमनोज्ञधान्यराशयः, संप्रति कालतो ये दिवसा वर्जनीयास्तानाह - भा.३०९] पडिकुट्टेललगदिवसे, वज्जेजा अट्टमिंच नवमिंच
छठिंच चउत्थिं चबारसिं दोणहंपिपरखाणं । वृ-इह इलप्रत्ययः पाकृतेस्वार्थेप्रतिकृष्टा एवप्नतिकुष्टेलकाः ।तेच दिवसाश्च प्रतिकुष्टेल्लकदिवसाः प्रतिषिद्धा दिवसास्तान् वर्जयेत, तानेव नामत आह द्वयोरपि शुक्लकृष्णरूपयोः पक्षयोरष्टमां नवमी षष्ठींचतुर्थी द्वादशींचएता हि तिथयः शुभप्रयोजनषु सर्वेष्वपिस्वभावतएवप्रतिकूलास्ततोवर्जनीयाः,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org