________________
बृहत्कल्प-छेदसूत्रम् .१. सङ्गहतश्चतुर्खेतेषु प्रायश्चित्तंप्रत्येकं चतुर्गुरु । ___परिपूणकसहशे मशकतुल्ये बिडालीसमाने आभीरीसद्दशऽप्रशस्तगौसमुपलक्षितधिग्जातीयतुल्ये कन्थाकारिमेरीपालकसद्दशे एतेषु सप्तसुसूत्राऽर्थी प्रयच्छतःप्रत्येकंप्रायश्चित्तम् 'एवमेव' चतुर्गुरुकमित्यर्थः॥ [भा.३६३] एमेव गोणि भेरी, हंसे मेसे य जाहग जलूगा।
चउलहुगमदाणम्मी, पावति एएसु आयरितो॥ वृ-एतेषांये प्रतिपक्षाहंसादयो येचप्रशस्तगो-मेरीद्दष्टान्तसूचितास्तेषांसूत्रा-ऽर्थोप्रयच्छन् शुद्धः । यदि पुनर्न ददाति तदा प्रायश्चित्तं प्राप्नोति चतुर्लघु ॥
प्रकारान्तरेण पर्षन्निरूपणार्थमाह[भा.३६४] जाणंतिया अजाणंतिया य तह दुब्वियाटिया चेव।
तिविहा य होइ परिसा, तीसे नाणत्तगंवोच्छं। वृ-अथवा त्रिविध पर्षत्, तद्यथा-जानती अजानती दुर्विदग्धा च । 'तस्याः' त्रिविधाया अपि नानात्वं वक्ष्ये । प्रतिज्ञातमेव करोति[भा.३६५] गुण-दोसविसेसन्नू, अनभिग्गहिया य कुस्सुइमतेसु।
सा खलु जाणगपरिसा, गुणतत्तिल्ला अगुणवजा ।। वृ-या गुण-दोषविशेषज्ञा 'कुश्रुतिमतैः' अपरकुतीर्थिकसिद्धान्तमतैरनभिगृहीता, गाथायां सप्तमी तृतीयार्थे, सा खलु "गुणतत्तिल्ला" गुणयत्नवती अगुणवर्जा जानती पर्षत् ।।
सम्प्रति येऽस्याध्ययनस्य योग्यास्तानाह[भा.३६६] खीरमिव रायहंसा, जे घोटति उ गुणे गुणसमिद्धा ।
दोसे वियछडंता, ते वसभा धीरपुरिस त्ति ।। वृ-ये 'गुणसमृद्धाः' विनयादिगुणसमन्विताः क्षीरमिव राजहंसा गुणान् ‘घोटयन्ति' आस्वादयन्ति, येऽपि केचनानुपयोगप्रभवा दोषास्तानपिच छर्दयन्ति' परित्यजन्ति ते 'वृषभाः' निशीथेन गीतार्था धीरपुरुषा अधिकृतस्याध्ययनस्य योग्याः ॥ अजानतीं पर्षदमाह[भा.३६७] जे होंति पगयमुद्धा, मिगछावग-सीह-कुकुरगभूया।
रयणमिव असंठविया, सुहसण्णप्पा गुणसमिद्धा ।। वृ-येप्रकृत्या-स्वभावेन मुग्घा मृग-सिंह-कुक्कुरशावभूता, गाथायांशावशब्दस्यान्यत्रोपनिपातः प्राकृतत्वात्, भूतशब्द औपम्ये, ततोऽयमर्थ-यथा मृगादिशावा अरण्यादानीय यदि रोचते तर्हि भद्रकाः क्रि यन्तेअथवा क्रूराः, एवं ये प्रकृत्या मुग्धाः परतीर्थिकैश्चाभावितास्ते यथा भण्यन्तेतथा कुर्वन्ति । तथा रलमिव असंस्थापिताः, यथारलमसंस्थापितं यादृशोऽभिप्रायस्तादृशं घटित्वा क्रि यतेएवमेतेऽपियथा रोचतेतथा क्रि यन्ते।तथा चाह-सुखप्रज्ञापनीयाः 'गुणसमृद्धाः' विनयादिगुणनिधयः॥ [भा.३६८]जे खलु अभाविया कुस्सुतीहि न य ससमए गहियसारा ।
___ अकिलेसकरा सा खलु, वयरं छक्कोडिसुद्धं वा ॥ वृ- ये खलु “कुश्रुतिभिः' कुसिद्धान्तैः अभाविता न च स्वसमये गृहीतसारा सा
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only