________________
उद्देशक : ३, मूलं - ८७ [भा. ३९०४ ]
३८९
अतिनिबंधेणं एवं गहियं । राया भणइ पाउया हट्टमग्गेणं गच्छह । तहा कयं । तेनगेन दिट्ठा । तेहिं वसहिं आगंतुं निसिज्जाओ कयाओ । सो तेनओ रत्ति आगंतुं आयरियाणं उवरिं छुरियं कड्डिऊण भइ - देहि मे तं वत्थं, अन्नहा मारिस्सामि । ते भांति - इमाणि खंडाणि अत्थि । सो भनाइसिव्वित्ता मे देह, अन्नहा ते उद्दविस्सामि । तेहिं सिव्वित्ता दिन्नं ॥
अथ गाथाद्वयस्याक्षरार्थः- केनचिदाचार्येणोपशामितो नरेन्द्रः कम्बलरत्नैर्गच्छं 'छन्दयति' निमन्त्रयते । तत आचार्यो महति निर्बन्धे एकस्य कम्बलरत्नस्य ग्रहणं कृत्वा नृपवचनात् तेन प्रावृतो निर्गच्छति । ततः स्तेनेन 'आलोकः' अवलोकनं कृतम्। आचार्यश्च वसतिमागम्य कम्बलरत्नेन निषद्याः कृताः । रात्रौ स्तेनस्यागमः । गुरोश्च तेन छुरिकामाकृष्य ग्रहणं कृत्वा भणितम् प्रयच्छत मम तत् कम्बलरत्नम् । सूरिभिरुक्तम् - खण्डितं तदस्माभि । स प्राह दर्शयत । ततस्तत्र 'अप्रत्ययति' प्रत्ययमकुर्वाणे खण्डानां दर्शनम् । रोषाच्च तेन भूयः सीवनं कारयित्वा कम्बलरत्नं गृहीतम् । यथ एवमादयः कृत्स्ने दोषाः अतो द्रव्यतः स्थूरमदशाकं यथोक्तप्रमाणोपेतं क्षेत्रतः कालतश्च सर्वजनभोग्यं भावतो वर्णहीनमल्पमूल्यं च वस्त्र ग्रहीतव्यम् ॥ अथ द्वितीयपदं विभावयिषुः सङ्ग्रहगाथोक्तं देशीपदं व्याख्यानयति
[भा. ३९०५ ] न पारदोच्चा गरिहा व लोए, थूणाइएसुं विहरिज एवं । भोगाऽइरित्ताऽऽरभडा विभूसा, कप्पेज्जमिव दसाउ तत्थ ।।
वृ- "पारदोत्र" त्ति चौरभयं तद् यत्र नास्ति, यत्र च तथाविधे वस्त्र प्राक्रियमाणे लोके गर्हा नोपजायते तत्र स्थूणादिविषयेषु ' एवं ' सकलकृत्स्नमपि वस्त्र प्रावृत्य विहरेत्, परं तुस्य दशाश्छेतव्याः । कुतः ? इत्याह- "भोग "त्ति तासां दशानां शुषिरतया परिभोगः कर्तुन कल्पते, अतिरिक्तश्चोपधिर्भवति, प्रत्युपेक्ष्यमाणे च दशिकाभिरारभडादोषाः, विभूषा च सदशाके वस्त्र प्राब्रियमाणे भवति । 'इत्येवम्' एभि कारणैस्तत्र दशाः 'कल्पयेत्' छिन्द्यात् ॥ कारणतो न छिन्द्यादपीति दर्शयति[मा. ३९०६ ]
पासगंतेसु बद्धेसु, दढं होहिति तेन तु ।
नातिदिग्घदसं वा वि, न तं छिंदिज देखिओ ॥
वृ- किञ्चिद् वस्त्र प्रथमत एव दुर्बलम् ततः पार्श्वो ऽन्तेषु दशिकाभिर्बद्धेषु ''ढ' चिरकालवहनक्षमं भविष्यतीति कृत्वा तेन कारणेन दशिकास्तस्य न कल्पयेत् । यद्वा 'देशीतः ' सिन्ध्वादिदेशमाश्रित्य यन्त्रातिदीर्घदशाकं वस्त्र तन्त्र छिन्द्यात्, तस्य दशिका न कल्पयितव्या इति भावः ॥ अथ ग्लानद्वारं व्याचष्टे
[भा. ३९०७]
असंफुरगिलाणट्ठा, तेन मानाधियं सिया । सदसं वेज्जकज्जे वा, विसकुंभट्टयाति वा ।।
वृ- असंस्फरो नाम - ग्लानो यः क्षीणबलतया सङ्कुचितपादः स्वप्तुं न शक्नोति, तस्य प्रमाणयुक्तं वस्त्र प्राब्रियमाणं ह्रसति, तेन तदर्थं 'मानाधिकमपि प्रमाणातिरिक्तमपि वस्त्र स्यात् । यद्वा ग्लानचिकित्सको यो वैद्यः 'तत्कार्ये' तस्य दानार्थम्, अथवा दीर्घजातीयेन कश्चिद् दष्टो भयेत् ततस्तस्य 'विद्याकार्ये' विद्यायां प्रयुज्यमानायामपमार्जनाय सदशं वस्त्रमुपयुज्यते । विषकुम्भःस्फोटिकाविशेषस्तस्यापमार्जनाय वा सदशं वस्त्र ग्रहीतव्यम् ॥ अथ यावदवग्रहद्वारमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org