________________
३५८
बृहत्कल्प-छेदसूत्रम् -२-३/८:
इ-पुत्रो वा भ्राता वा भगिनि वा तासांकालगता भवेत् ततोया तत्रार्यिका 'दुःखिता' शोकसागरावगाढा भवति तस्या अनुशिष्टयर्थमपि सूरि स्वयमेव गच्छेत् । तस्याश्चेयमनुशिष्टिदतिव्या[भा.३७३७] तेलोक्कदेवमिहया, तित्थयरा नीरया गया सिद्धिं ।
थेरा वि गया केई, चरणगुणफ्भावया धीरा ॥ कृयेऽपितावत् त्रैलोक्यदेवमहिताः' भुवनत्रयवासिभि सुरा-ऽसुरैरभ्यर्चितास्तीर्थकरास्तेऽपि भगवन्तः 'नीरजसः सकलकर्मनिर्मुक्ताः ‘गताः' प्राप्ताः सिद्धिम्, तथा स्थविरा अपि ऋषभसेनगौतमादयः केचित् चरमदेहधारिणो गताः सिद्धिम् । कथम्भूताः ? चरगुणानां-मूलोत्त-रगुणरुपाणां स्वयमेव चरणेनान्येषां चोपदेशद्वारेण प्रभावकाः-प्रकर्षण स्फाति नेतारश्चरणगुणप्रभावकाः, 'धीराः' परीषहोपसर्गरक्षोभ्याः, यद्येवंविधाअपिमहापुरुषाः कालगतास्ततः शेषजनमरणे किमाश्चर्यम्? इति भावः ॥ तथा[मा.३७३८] बंभी य सुंदरी या, अन्ना वि य जाउ लोगजेट्ठाओ।
___ ताओ वि य कालगया, किं पुन सेसाउ अजाउ । वृ-ब्राह्मी च सुन्दरीच अन्या अपिच या लोकज्येष्ठा आर्यचन्दना-मृगापतीप्रभृतय आर्यिकास्ता अपि कालगताः, किं पुनः शेषा आर्यिकाः? ॥ ततः[भा.३७३९] न हु होइ सोइयब्वो, जो कालगओ दढो चरित्तम्मि।
सो होइ सोतियव्वो, जो संजमदुब्बलो विहरे ॥ वृ. 'न हु' नैवासी साधु-साध्वीजनः शोचितव्यो भवति, यश्चारित्रे 'दः' निप्रकम्पः सन् भक्तप्रत्याख्यानादिविधिना कालगतः; किन्तु स वराकः शोचनीयो भवति यः पृथिव्याधुपमर्दनमनैषणीयपिण्डादिग्रहणं वा कुर्वन् संयमेन दुर्बलो विहरति ॥ अपि च[मा.३७४०] बभ्रूण मानुसत्तं, संजमसारं च दुल्लभं जीवा ।
आणाइ पमाएणं, दोग्गइभयववणा होति ॥ वृ-'लब्ध्वा' प्राप्य मानुषत्वं तथा संयम एव सारः-प्रधानं मोक्षाङ्गं तं च 'दुर्लभ महानीरधिनिमग्नान_रलमिव दुःप्रापं लब्ध्वा ये जीवा भागवत्याः ‘आज्ञायाः' विधि-प्रतिषेधरूपायाः प्रमादेन कालं गमयन्ति ते दुर्गतिभयवर्धना भवन्ति, आत्मनो देवादिदुर्गतिपरिभ्रमणजनितं भयं वर्द्धयन्तीति भावः । एवमनुशिष्टिस्तासां दातव्या । अथ सङ्गमद्वारमाह[भा.३७४१] पुत्तो पिया व भाया, अजाणं आगओ तहिं कोई।
घित्तूण गणहरो तं, वञ्चति तो संजतीवसहिं ।। वृ-पुत्रः पिता वा भ्राता वा आर्याणां सम्बन्धी चिरप्रोषितस्तत्र कश्चिदागतो भवेत, ततस्तं गृहीत्वा गणधरः संयतीवसतिं व्रजति, येन तासांतस्मिन् संज्ञातकसाधौ दृष्टे समाधिरुपजायते।। अथ संलेखन-व्युत्सर्जन-व्युत्सृष्ट-निष्ठितद्वाराणि युगपदाह[भा.३७४२] संलिहियं पि य तविहं, वोसिरियव्वं च तिविह वोसहूं ।
गाकलगय त्ति य सोच्छा, सरीरमहिमाइ गच्छेज्जा ।। वृ-इह संलेखितम् अपिशब्दात् संलेख्यमानं वस्तु त्रिधा-आहारः शरीरमुपकरणंच, यद्वोपधिः शरीरं कषायाश्चेति । व्युत्ष्टव्यमप्येवमेव त्रिविधम्, अनशनप्रतिपत्तिकाले एतदेव त्रयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org