________________
३२०
बृहत्कल्प-छेदसूत्रम् -२-२/६३ स्वग्रामे च न लभ्यते अतः 'एवमेव' शय्यातरकुले गृह्णन्ति ।।
अथ ‘कया यतनया ग्रहीतव्यः ?' इति द्वारमाह[भा.३५५५] दिक्खुत्तो सक्खेत्ते, चउद्दिसि मग्गिऊण कडयोगी।
दव्वस्स य दुल्लभया, सागारियसेवणा दव्वे ॥ वृ-'स्वक्षेत्रे' सक्रोशयोजनाभ्यन्तरे स्वग्राम-परग्रामयोः 'त्रिकृत्वः' त्रीन् वारान् चतसृष्वपि दिक्षु शुद्धं मैक्षं दुर्लभद्रव्यं वा मार्गयित्वा यदि न प्राप्नोति ततः 'कृतयोगी' गीतार्थ 'द्रव्यस्य' शुद्धभरक्त-पानादेर्दुर्लभतां मत्वा सागारिकद्रव्यस्य-शय्यातर पिण्डस्य पतिसेवनां करोति ।। उक्त एकशय्यातर विषयो विधिः । अथानेकशय्यातरविषयं विधिमाह[भा.३५५६] नेगेसु पिया-पुत्ता, सवत्ति वणिए घडा वए चेव ।
एएसिं नाणत्तं, वोच्छामि अहानुपुव्वीए॥ वृ-अनेकेषु शय्यातरेष्वमी भेदाः-पिता-पुत्रौ सपल्यो वा वणिजो वा घटा वा-गोष्ठी व्रजो वा-गोकुलम् । एतेषां द्वाराणां 'नानात्वं' विभागं 'वक्ष्यामि' प्ररूपयिष्यामि यथानुपूर्व्या ।। प्रतिज्ञातमेव निर्वाहयति[भा.३५५७] पित-पुत्त थेरए या, अप्पभु दोसा य तम्मि उ पउत्थे ।
जेहातिअनुन्नवणा, पाहुणए जं विधिग्गहणं॥ वृ-यदि पिता पुत्रश्च द्वावपि प्रभू तत उभावपि अनुज्ञापयितव्यौ । अथ पिता स्थविर इति कृत्वा चशब्दात् पुत्रोऽप्यतिबाल इति कृत्वा यद्यप्रभुस्तदा नानुज्ञापनीयः । दोषाश्चानुज्ञापनायां निष्काशनादयः प्रभुकृता भवन्ति । अथ स प्रभुः प्रोषितस्ततस्तस्यैव यो ज्येष्ठः पुत्र
आदिशब्दादनुज्येष्ठादयो वा तेषामनुज्ञापना कर्तव्या, प्राघुणको वा यस्तस्याभ्यर्हितः सोऽनुज्ञापनीयः । सर्वत्र यद् विधिना ग्रहणं तदेवानुज्ञातं भगवद्भिर्नाविधिनेति ॥
अथैनामेव व्याख्यानयति[भा.३५५८] दुष्पभिइ पिया-पुत्ता, जहि होति पभूततो भणइ सच्चे ।
नातिक्कमंति जं वा, अप व प व तं पुव्वं ।। वृ-द्विप्रभृतयोऽनियताः पितापुत्रा यत्र प्रभवो भवन्ति तत्र सर्वानपि तान् मिलितान् ‘भणति' अनुज्ञापयति । यं वा प्रभुमप्रभुं वा 'नातिकामन्ति' नाप्रमाणयन्ति तं पूर्वमनुज्ञापयति ।। [भा.३५५९] अप्पभु लहुओ दिय निसि, पभुनिच्छूढे विनास गरहा य ।
असहीणम्मि पभुम्मि उ, सहीणजेट्टादऽणुनवणा ।। वृ- यद्यप्रभुमनुज्ञापयन्ति ततो मासलघु । प्रभुश्च समागतो दिवा निष्काशयति चतुर्लघु । निशायां निष्काशयति चतुर्गुरु । रात्रौ निष्काशिताः स्तेन-श्वापदादिभिर्विनाशं प्राप्नुवन्ति । अन्यत्र वसतिमलभमाना लोकतो गर्हामासादयन्ति, यथा-किं यूयं शोभनैः कर्मभिर्निर्घाटिताः ? वयमपि न प्रयच्छाम इति । अथ प्रभुः' पिता न स्वाधीनः किन्तु प्रोषितः ततो यः स्वाधीनः ज्येष्ठादि पुत्र आदिशब्दादनुज्येष्ठादिकोऽपि यः प्रभुः सोऽनुज्ञापयितव्यः । अथ सर्वेऽपि प्रभवः ततो युगपत् ते सर्वेऽप्यनुज्ञापनीयाः ।। - [भा.३५६०] पाहुणयं च पउत्थे, भणंति मेत्तं व नातगं वा से ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org