________________
२९४
बृहत्कल्प-छेदसूत्रम् -२-२/५५ [भा.३४२३] इहरा कहासु सुणिमो, इमं खुतं विमलसीतलं तोयं ।
विगयस्स वि नत्थि रसो, इति सेवे धारतोयादी ।। इतरथा कथान्तरेषु शृणुमः, परमिदमद्य विमलशीतलं 'तत् कथान्तरश्रुतंतोयमास्वादितम्। यच्चोष्णोदकादिकं विकृतं-व्यपगतजीवमुदकमापिबामः तस्यापि शस्त्रोपहतत्वेनान्यथाभूतस्य रसो नास्तीति मत्वा धारातोयादिकं जलं सेवते ॥ [मा.३४२४] विगयम्मि कोउयम्मी, छट्टवयविराधन त्ति पडिगमनं ।
वेहानस ओहाणे, गिलाणसेहेण वा दिह्रो । वृ-विगते उदकपानकौतुके स संयतः षष्ठव्रतविराधना मया कृता' इति मत्वा प्रतिगमनं वा वैहायसंवा मरणं संविग्नविहाराद्वाअवधावनं कुर्वीत । ग्लानेन वा शैक्षेण वा स दृष्टो भवेत्।। ततश्च[भा.३४२५] तण्हाइओ गिलाणो, तं ददु पिएज जा विसधनया।
एमेव सेहमादी, पियंति अपचओ वा सिं॥ वृ-ग्लानस्तृष्णायितः 'त' संयतमुदकमापिबन्तं दृष्ट्वा पानीयं पिबेत् । तेन चापथ्येन या तस्यानागाढपरितापनादिका विराधना तन्निष्पन्नं प्रायश्चित्तम् । एवमेव च शैक्षादयोऽप्यपरिणतास्तदुदकमापिबन्ति, अप्रत्ययो वा अमीसां भवेत्-यथैतद् मृषा तथाऽन्यदपि सर्वममीषामुन्मत्तप्रलपितमिति ॥
"उड्डाहं व करिज्जा, विप्परिणामो व हुज सेहस्स ।
गिण्हतेन व तेनं, खंडिय विद्वे व भिन्ने वा ॥" इतिपर्यन्ता गाथा गतार्था ॥ अथ यैः कारणैः स्तेना उदकमपहरन्ति तानि दर्शयति[भा.३४२६] ऊसव-छणेसु संभारियं दगंतिसिय-रोगियट्ठाए ।
दोहल कुतूहलेण व, हरंति पडिवेसयाईया ॥ वृ-उत्सवाः क्षणाश्च पूर्वोक्ताः, तेषु प्रत्यासनेषु स्तेना उदकमपहरेयुः । यद्वा तृषिताः सन्तः स्वयं पानार्थं सम्भारितं' कर्पूर-पाटलादिवासितं चतुर्मूलं पञ्चमूलकृतं वा तद् उदकमपहरन्ति । यद्वा रोगी कश्चित् तेषामस्ति तस्य तत् पानीयं पथ्यं तदर्थम्, अथवा गुर्विण्यास्ताद्दशमुदकमापातुं दोहदः समुत्पन्नः, यदि वा कुतूहलं तेषामुदपादि कीशोऽस्य पानीयस्य रसः ?' । एवमेभिः कारणैः प्रतिवेश्मिकादयः स्तेना अपहरेयुः । [भा.३४२७] गहियं च तेहिँ उदगं, धित्तूण गया जहिं सि गंतव्वं ।
सागारिओ व भणई, सउणी वि य रक्खई निहुं ।। उक्तार्था ॥ [भा.३४२८] दगभानूने दटुं, सजलं व हियं दगं च परिसडियं ।
केन इमं तेनेहि, असिढे भद्देयर इमे उ ।। वृ- सागारिको दकभाजनानि न्यूनानि सजलं वा भाजनमपहृतं दकं वा परिशटितं दृष्ट्वा पृच्छति-केनेदंजलमपहृतम् ? । साधवो ब्रुवते-स्तेनैः । ततोऽसौ भूयः प्रश्नयति के पुनः स्तेनाः?। ततो यदि नाम्ना वर्णेन वा तान् कथयन्ति ततस्तेषां बन्धनादयो दोषाः । अथ न कथयन्ति ततः
Jain Education International
ational
For Private & Personal Use Only
www.jainelibrary.org