________________
७६
बृहत्कल्प-छेदसूत्रम् - १
चतुर्गुरु । मिथ्यात्वे चतुर्लघु । विराधना द्विविधा आत्मविराधना संयमविराधना च । तत्रात्मविराधना प्रमत्तं देवता छलयेत्, अन्यो वा साधुब्रूयात्- किं विद्रवि सूत्रम् ?, तत्र कलहप्रसङ्गेऽस्थिभङ्-मरणादिदोषप्रसङ्गः । सूत्रं हीनं कुर्वता संयमो विराधित एव ॥ कथम् ? इत्याह
[भा. २९०] अक्खर -पयाइएहिं, हीनऽइरेगं च तेसु चेव भवे । दोसु वि अत्यविवत्ती, चरणे य अयो य न य मुक्खो ॥
वृ- हीनं नाम अक्षर - पदादिभिरूनम् । 'तैरेव' अक्षर-पदादिभि 'अतिरेकं' साधिकम् । 'द्वयोरपि' हीनाक्षरे ऽधिकाक्षरे चेत्यर्थः 'अर्थव्यापत्ति' अर्थस्य विसंवादः । 'अतश्च' अर्धस्य विसंवादे चरणस्य विसंवादः । चरणविसंवादात् 'न मोक्षः' मोक्षाभावः । नोक्षाभावे सर्वा दीक्षा निरर्थिका । एष भावहीने दोषः । तस्मिन्नेव भावहीने दृष्टान्तमाह
[भा. २९१]
विजाहर रायगिहे, उप्पय पडणं च हीनदोसेणं । सुणा सरणागमणं, पयानुसारिस्स दानं च ॥
- रायगि सामी समोसढो । तत्थ एगो विज्जाहरो बंदिउं पडिनियत्तो विज्जं आवाहेइ । तस्स तए विजाए कई वि अक्खराणि विस्सरियाणि । सो उप्पयणं पडणं च करेइ । अभओ तं दण तस्स सगास गओ पुच्छइ । तेन सिद्धं । अभएण भणियं जइ ममं पि देसि तो उज्जुयारेमि । इयरेण पडिवन्नं । तओ अभओ भणइ तो खायं भण एवं पयं । तेन भणियं । अभएन सुयं । ताहे अभयेन पयानुसारिणा तानि अक्खराणि सरियाणि । विज्जाहरो उप्पइत्ता गओ अभयस्स विजं दाउ | अक्षरगमनिका - राजगृहे विद्याधरः कतिपयविद्याक्षरगलनाद् हीनदोषेणोत्पतनं पतनंच • करोति । ततो विद्यापदानामभयस्य श्रवणाद् (णा) । तच्छ्रवणतोऽभयस्य पदानुसारिप्रज्ञया विस्मृतपदानां स्मरणात् । तदनन्तरं पदानुसारिणोऽ भयस्य विद्यादानं कृत्वा विद्याधरस्य स्वस्थाने गमनम् ॥ अधिकमपि द्विधा - द्रव्ये भावे च । तत्र द्रव्याधिके तथैव द्वे अविरतिके दृष्टान्त औषधैः पीहकेन च । एवं तावदक्षर-पदादिभिरधिके सूत्रे दोषा मासलघुप्रायश्चित्तादयः प्रागुक्ताः 1 सम्प्रतिभावाधिके एवोदाहरणमाह
[ भा. २९२] पाडलऽसोग कुणाले, उज्जेनी लेहलिहण सयमेव । अहिय सवती मताहिएण सयमेव वयणया ॥ [भा. २९३] मुरियाण अप्पडिहया, आणा सयमंजणं निवे णाणं । गामग सुयस्स जम्मं, गंधव्वाऽऽउट्टणा कोइ || चंदगुत्तपपुत्तोय, बिंदुसारस्स नत्तुओ ।
[भा. २९४]
असोगसिरिणो पुत्तो, अंधो जायइ कागिणिं ॥
वृ- पाडलिपुत्ते नयरे चंदगुत्तपुत्तस्स बिंदुसाररस पुत्तो असोगो नाम राया । तस्स असोगस्स पुत्ती कुणालो उज्जेनीए । सा से कुमारभुत्तीए दिन्ना । सो खुड्डलओ । अन्नया तस्स रनो निवेइयं, जहा - कुमारो सायरेगढवासो जाओ । तओ रन्ना सयमेव लेहो लिहिओ, जहा - अधीयतां कुमारः । कुमारस्स मायसवत्तीए रन्नो पासे ठियाए भणियं-आनेह, पासामि लेहं । रन्ना पणामिओ । ताहे तीए रनो अन्नचित्तत्तणओ सलागाप्रान्तेन निष्ठयूतेन तीमित्वा अकारस्योपरि अनुस्वारः कृतः । 'अन्धीयताम्' इति जायं । पडिअप्पिओ रन्नो लेहो । रन्ना वि पमत्तेण न चेव पुनो अनुवाइओ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org