________________
२५२
बृहत्कल्प - छेदसूत्रम् -२-१/४९
जागरणशीला, अत एव 'तं' दोषम् 'उदासीनजनः ' मध्यस्थलोकः तटस्थः पश्यति । अतोऽहं भवतां पार्थ्यादात्मनमहितेषु प्रवर्त्तमानं निवारयामीति प्रक्रमः ॥
[भा.३२३३] तेनिच्छिए तस्स जहिं अगम्मा, वसंति नारीतो तहिं वसेज्जा । ता बेति रत्ति सह तुम नीहं, अनिच्छमाणीसु बिभेमि बेति ।
वृ- एवमुक्ते सति यद्यसौ श्रावक इच्छति तदुक्तं प्रतिपद्यते तदा 'तस्य' शय्यातरस्य यत्र 'अगम्याः' माता-भगिनीप्रभृतयो नार्यो वसन्ति तत्र सा एकाकिनी संयती वसेत् । ताश्च स्त्रियो ब्रूते रात्रौ युष्माभिः सहाहं कायिक्याद्यर्थं निर्गमिष्यामि, अतो यदा भवत्य उत्तिष्ठन्ते तदा मामप्युत्थापयत । यदि ता इच्छन्ति ततो लष्टम्, अथ नेच्छन्ति ततः 'अहं रात्रावेकाकिनी निर्गच्छन्ती बिभेमि' इत्येवं ब्रवीति । एवमप्युक्ता यदि ता द्वितीया नागच्छन्ति तदा किं कर्त्तव्यम् ? इत्याह[भा. ३२३४] मत्तासईए अपवत्तणे वा, सागारिए वा निसि निक्खमंती । तासिं निवेदेतु ससद्द दंडा, अतीति वा नीति व साधुधम्मा ॥
वृ- रात्री मात्रके कायिकी व्युत्सर्जनीया, तत उद्गते सूर्ये सा मात्रककायिकी बहिश्छर्दनीया । अथ मात्रकं नास्ति, यद्वा तस्या मात्रके कायिक्याः प्रचर्त्तनम् आगमनं न भवति, सागारिकबहुलं वा तद् गृहम्, एतैः कारणैः 'निशि' रात्रावेकाकिनी निष्कामन्ती 'तासां' शय्यातरीणां निवेद्य सशब्दा- कासितादिशब्दं कुर्वती दण्डकं हस्ते कृत्वा 'साधुधर्मा' शोभनसमाचारा 'अत्येति वा' प्रविशति वा 'निरेति वा' निर्गच्छति वा । एवं तावद् विचारभूमिविषयो विधिरुक्तः ।
अथ विहारभूमिविषयमाह
[ मा. ३२३५ ] एगाहि अनेगाहि व, दिया व रातो व गंतु पडिसिद्धं । चउगुरु आयरियादी, दोसा ते चेव जे भणिया ।।
वृ- एकाकिनीनाम् 'अनेकाकिनीनां वा' बह्वीनामपि, गाथायां षष्ठयर्थे तृतीया, दिवा वा रात्रौ वा विहारभूमौ संयतीनां गन्तुं 'प्रतिषिद्धं' न कल्पते । अत एव यद्येनमर्थमाचार्या प्रवर्त्तिन्या न कथयन्ति तदा चतुर्गुरवः । प्रवर्त्तिनी भिक्षुणीनां न कथयति चतुर्गुरवः । भिक्षुण्यो न प्रतिश्र ण्वन्ति लघुमासः । दोषाश्च त एव द्रष्टव्या ये पूर्वं विचारभूमौ भणिताः ॥ द्वितीयपदे गन्तव्यमपीति दर्शयति[भा. ३२३६]
गुत्ते गुत्तदुवार, दुज्जणवजे निवेसणस्संतो ।
संबंधि निए सण्णी, बितियं आगाढ संविग्गे ॥
वृ-गुप्ते गुप्तद्वारे 'दुर्जनवर्जे' दुःशीलजनरहिते गृहे स्वाध्यायकरणार्थं गन्तव्यम्, तच्च गृहं यदि 'निवेशनस्य' पाटकस्य 'अन्तः' अभ्यन्तरवर्त्ति भवति । अथ निवेशनान्तर्न प्राप्यते ततोऽन्यस्मिन्नपि पाटके यः संयतीनां पितृ-भ्रात्रादिरशङ्कनीयः सम्बन्धी, यो वा शय्यातरस्य 'निजः ' सुहृदादि, यो वा 'संज्ञी' श्रावको माता-पितृसमानस्तस्य गृहे गन्तव्यम् । एतच्च द्वितीयपदमागाढे संविग्नाया आर्यिकाया मन्तव्यम् । किमुक्तं भवति ? - व्याख्याप्रज्ञप्तिप्रभृतिश्रुतसम्बन्धिनमागाढयोगं काचिदार्यिका प्रतिपन्ना, सा च यदि 'संविग्ना' हास्यादिविकारवर्जिता, ततस्तस्या आत्मतृतीयाया आत्मचतुर्थाया आत्मपञ्चमाया वा पूर्वोक्तगुणोपेतं गृहं गत्वा स्वाध्यायः कर्त्तुं कल्पते ।।
तत्रैव गमने विधिं दर्शयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org