________________
उद्देशक : १,मूलं-४६; [भा.३०९५]
२२५ वृत्रिविधाः-त्रिप्रकाश वातजपित्तज-श्लेष्मजभेदाचेआमयाः-रोगास्तेषां यानि भैषज्यानि, यानिच व्रणस्य भैषज्यानि सर्पिमिश्राणि मधुमिमाणि वा व्रणेषु दत्त्वा पट्टैध्यन्ते तानि गृह्णन्ति। सर्वमप्येतदध्वकल्पादिकंप्रथमतः पुनरध्वानं स्तोकंवा बहुंवा ज्ञात्वा तदनुसारेणाध्वकल्पोऽपि ग्रहीतव्यः॥एवं यदा सर्वमप्युत्पादितं भवति तदा किं विधेयम् ? इत्याह[भा.३०९६] अद्धाण पविसमाणो, जाणगनीसाए गाहए गच्छं।
अह तत्थ न गाहिज, चाउम्मासा भवे गुरुगा ।। ' वृ-अध्वानं प्रविशन् सूरि प्रथमत एव ज्ञस्य-गीतार्थस्य निश्रया-तं पुरस्कृत्य गच्छमध्वकल्पं ग्राहयति । अथ 'तत्र' अध्वप्रवेशे गच्छंन ग्राहयति ततश्चतुर्मासा गुरुका भवेयुः । अतो गीतार्थ पुरस्कृत्यागीतार्थप्रत्ययनिमित्तमन्तराऽन्तरा कानिचिद्रर्थपदानि परित्यजन् सूरिगच्छमध्वकल्पं ग्राहयेत् ।। एवंविधेन विधिना निर्गतानामयं विधिः[भा.३०९७] सभए सरभेदादी, लिंगविओगंच काउ गीयत्या।
खरकम्मिया व होउं, करेंति गुत्तिं उभयवग्गे॥ वृ-यत्र सभयंतत्र वृषभाः स्वरभेद-वर्णभेदकारिणीभिर्गुलीकाभिरन्याशं स्वरं वर्णच कृत्वा गच्छन्ति । अथवा यथा 'एते संयताः' इति न ज्ञायते तथा लिङ्गवियोगंकृत्वा गीतार्था गच्छन्ति । खरकर्मिकावासनद्धपरिकरा यथासम्भवंगृहीतायुधा भूत्वा वृषभाः 'उभयवर्गे साधु-साध्वीलक्षणे 'गुप्तिं रक्षां कुर्वन्ति ।। किञ्च[भा.३०९८] जे पुट्विं उवकरणा, गहिया अद्धाण पविसमाणेहिं ।
जंजंजोगंजस्थ उ, अद्धाणे तस्स परिभोगो।। वृ-यानि पूर्व धर्मकरकादीन्युपकरणानि अध्वानं प्रविशद्भिगृहीतानि तेषांमध्ये यद्यस्मिन् काले योग्यं तस्य तदा अध्वनि परिभोगः कर्त्तव्यः ।। अथाध्वकल्पभोगे विधिमाह[भा.३०९९] सुक्खोदणो समितिमा, कंजुसिणोदेहि उण्हविय भुंजे।
मूलुत्तरे विभासा, जतिऊणं निग्गते विवेगो॥ "कंजुसिणोदेहि"त्तिइह चलाटदेशेऽश्रावणं कालिकं भण्यते।यदाह चूर्णिकृत्अवसावणं लाडाणजियं भण्णइत्ति।ततोऽवश्रावणेनोष्णोदकेन वाशुष्कौदनंशुष्कसमितिमांश्च उष्णयित्वा' मृदुभवनार्थमुष्णीकृत्य भुञ्जीत । “जइऊणं निग्गए विवेगो"त्ति एवमादिकया यतनया यतित्वा यदाअध्वनो निर्गतास्तदातमध्वकल्पमभुक्तं मुक्तोद्वरितं वा विविचन्ति, परिष्ठापयन्तीत्यर्थः। "मूलुत्तरेविभास"त्तिमूलोत्तरगुणविषया विभाषा कर्तव्या। तद्यथा-शिष्यः पृच्छति-योअध्वकल्प आधाकर्मिकः परिवासितश्च स तावदाधाकर्मिकत्वेनोत्तरगुणोपघाती परिवासितत्वेन तु मूलगुणोपघाती ततः किमेष भुज्यताम् ? उत प्रतिदिवसं लभ्यमानमाधाकर्म ? अत्रोच्यतेअध्वकल्पो भुज्यतां नाधाकर्म॥ ननु दोषद्वयदुष्टोऽसौ ? सूरिराह. [भा.३१००] कामं कम्मुंतु सो कप्पो, निसिंच परिवासितो।
तहा विखलु सो सेओ, न यकम्मं दिने दिने। कृ'कामम् अनुमतम्-यदसावध्वकल्प एकतावदाधाकर्मअपरंच 'निशि रात्रीपरिवासितः, [19[15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org