________________
१९६
बृहत्कल्प-छेदसूत्रम् -२.१/४३
सन्मार्गपरिभ्रष्टो 'मृतश्च' संयमजीवितविरहितो भवतीति । अथ पूर्वोक्तमेवार्थं विशेषयन्नाह[भा.२९५३] तस्सेव यमग्गेणं, वारणलक्खेण निति वसभाउ ।
भूमितियम्मि उ दिढे, पञ्चप्पिय मो इमा मेरा। वृ-'तस्यैव' ज्योतिरानेतुः साधोः 'मार्गेण पृष्ठतः 'वारणालक्ष्येण' निवारणव्याजेन वृषभा निर्गच्छन्ति। ततः भूमित्रिके उच्चार-प्रश्रवण कालभूमिलक्षणे द्दष्टे सति प्रदीपेप्रत्यर्पिते "मो" इति निपातः पादपूरणे इयं मर्यादा' सामाचारी ॥तामेवाह[भा.२९५४]खरंटण वेटिय भायण, गहिए निक्खिवण बाहि पडिलेहा ।
वसभेहि गहियचित्ता, इयरे पसाइंति कल्लाणं॥ वृ-येन प्रदीपानयनायाविरतकःप्रेरितोयेन वाप्रदीपआनीतः तस्य गुरुभिखरण्टना कर्तव्या। ततोऽसौ वेण्टिकां भाजनानिचगृहीत्वा “निक्खिवण"तिबहिस्थाप्यते, निर्गच्छास्माकंगच्छाद् नत्वयाकार्यमिति।ततोऽसौ कैतवनिष्काशितोबहिस्थितः प्रतिलेखयतिप्रतिक्रमणंचविदधाति। ततोवृषभैगृहीतचित्ताः 'इतरे मृगागुरुं 'प्रसादयन्ति प्रसन्न कुर्वन्ति ।ततोगुरवस्तंभूयोऽप्यानाय्य पञ्चकल्याणकं प्रायश्चित्तं प्रयच्छन्ति ॥अथ कथं वृषभा मृगाणां चित्तग्रहणं कुर्वन्ति ? इत्याह[भा.२९५५] तुम्ह य अम्ह य अठ्ठा, एसमकासी न केवलं सभया।
खामेमु गुरुं पविसउ, बहुसुंदरकारओ अम्हं ।। -आर्या! युष्माकमस्माकंचसादिप्रत्यपायरक्षणार्थमेष एवमकार्षीत्, न केवलं स्वभयादेव, अत आगच्छत येन सर्वेऽपि 'गुरु' क्षमाश्रमणं क्षमयामः, प्रविशतु 'बहुसुन्दरकारकः' प्रत्यपायरक्षकतयाबहुकल्याणकरोऽस्माकंभूयः प्रतिश्रयम्। एवमुक्तामृगावृषभैः सह समागत्य गुरुं प्रसादयन्तिततो गुरवः क्षाम्यमामा ब्रुवते-आर्या ! यूयमपि निर्द्धणः सजाताः?।। [भा.२९५६] अन्ने वि विद्दवेहिइ, अलमजो! अहव तुम मरिसेमि ।
तेसिं पिहोइ बलियं, अकञ्जमेयं न यतुदंति॥ - एष एवं कुर्वन्नन्यानपि साधून 'विद्रावयिष्यति' विनाशयिष्यति अत आर्या ! 'अलं' पर्याप्तमस्माकमेतेन साधवो ब्रुवते-क्षमाश्रमणाः!नभूय एवं करिष्यति, एकवारमपराधक्षमयन्तु भगवन्तः।गुरवो भणन्ति-यद्येवंततोऽहं युष्माकंमर्षयामि, परमेतस्य पञ्चकल्याणकंप्रायश्चित्तं प्रदीयते । एवमुक्ते तेषामपि' अगीतार्थानां 'बलिकम्' अत्यर्थं हृदये भवति, यथा-ननूमकार्यमेतदिति।नच पश्चाद्ज्योतिस्पर्शनादौनोद्यमानास्तुदन्ति, प्रतिनोदनयान व्यथामुत्पादयन्तीत्यर्थः।। [मा.२९५७] एसो विही उ अतं, बाहि निरुद्धे इमो विही होइ ।
सावय तेनय पडिनीय देवयाए विही ठाणं ।। वृ- एष विधि 'अन्तः' ग्रामाभ्यन्तरे प्रविष्टानामुक्तः । अथ बहिस्तिष्ठतां विधिरुच्यतेतत्राध्वप्रतिपन्नास्ते साधवो विकाले तं ग्राम प्राप्ताः, परं द्वाराणि तत्र स्थगितानि, ततो 'निरुद्धे स्थगितद्वारे ग्रामादौ विकाले वा तत्रापूर्व प्रवेशं न लभते इत्यादिकारणसम्भवे बहिस्थितानां यदि श्वापदभयं स्तेनकमयं प्रतनीकभयं वा भवति तदा वक्ष्यमाणो विधि कर्तव्यो भवति, यावद् देवताया आकम्पनार्थं विधिना 'स्थान' कायोत्सर्लक्षणं क्षपेण कर्तव्यमिति ।। यतनामेवाह
[भा.२९५८] भूमिघर देउले वा, सहियावरणेवरहियआवरणे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org