________________
१८०
बृहत्कल्प-छेदसूत्रम् -२-१/४२ तृतीयो अन्ते प्रकाशवान् आदौ तमस्वान्, चतुर्थो भङ्गः 'सर्वतमः' उभयथाऽपि तमोयुक्तः, रात्री गृहीत्वा रात्रावेव भोगभावादिति ॥अथाध्वद्वारं सविस्तरं व्याचिख्यासुराह[भा.२८७७] अद्धाणम्मि व होज्जा, भंगा चउरो उतंन कप्पइ छ।
दुविहाउ होंति उदरा, पोट्टे तह धन्नभाणे य॥ अध्वनि वा वर्तमानानां चत्वारोऽपि भङ्गा भवेयुः, परं 'तद्' अध्वगमनं कर्तुमूवंदरे साधूनां न कल्पते । ते च दरा द्विविधाः, तद्यथा-पोट्टदरा धान्यभाजनदराश्च । तत्र पोट्टम्-उदरं तद्रूपा दराः पोट्टदराः, धान्यभाजनानि-कटपल्यादयस्तान्येव दराधान्यभाजदराः। तेदराऊचं यत्र पूर्यन्ते तदूर्ध्ववदरमुच्यते ।। अमुमेवार्थ सविशेष भणन्प्रायश्चित्तं दर्शयन्नाह[मा.२८७८] उद्दद्दरे सुभिक्खे, अद्धाणपवञ्जणं तु दप्पेण |
लहुगा पुण सुद्धपए, जंवा आवजई जत्य ।। वृ-ऊर्ध्वदरम्-अनन्तरोक्तंसुभिक्ष-सुलभभैक्षम्।अत्रचत्वारो भङ्गाः-ऊर्ध्वदरमपिसुभिक्षमपि १वंदरमसुभिक्षं २ सुभिक्षं नोर्ध्वदरं३ नोर्ध्वदरंन सुभिक्षम्४।अत्रद्वितीयचतुर्थभङ्गयोरध्वगमनं कर्तव्यम्।अथ प्रथमतृतीयभङ्गयोरध्वप्रतिपत्तिंदर्पतः करोतितदाशुद्धपदेऽपिचत्वारो लघुकाः। यद् वा यत्र संयमविराधनादिकमापद्यते तन्निष्पन्नं तत्र प्रायश्चित्तं द्रष्टव्यम् ।।
प्रथमतृतीयभङ्गयोरप्येतैः कल्पत इति दर्शयति[भा.२८७९] नाणट्ट दंसणट्ठा, चरितट्ठा एवमाइ गंतव्वं ।
उवगरणपुष्पडिलेहिएण सत्येण गंतव्वं ।। वृ-ज्ञानार्थदर्शनार्थचारित्रार्थमेवमादिभि कारणैर्गनतव्यम् । गच्छद्भिश्चतलिकादिकमुपकरणं ग्रहीतव्यम्। पूर्वप्रपेक्षितेन च सार्थेन सह गन्तव्यमिति नियुक्तिगाथासमासार्थः॥
अथैनामेव व्याख्यानयति[मा.२८८०] सगुरु कुल सदेसे वा, नाणे गहिए सई य सामत्थे ।
वच्चइ उ अन्नदेसे, दंसणजुत्ताइअत्थो वा ॥ घृ-ज्ञानम्-आचारादिश्रुतंतद्यावत्स्वगुरूणांसमीपे सूत्रतोऽर्थतश्चविद्यतेतावति सम्पूर्णेऽपि गृहीते, यधपरस्यापि श्रुतस्य ग्रहणे सामर्थ्यमस्ति ततः स्वदेशे तथाविधः कोऽपि बहुश्रुत आचार्यस्ततोऽन्यदेशं गच्छति । तत्रापि ये आसत्रतरा एकवाचनाकाश्चाचास्तेिषां समीपेऽवशिष्यमाणं श्रुतं गृह्णाति । यदा च परिपूर्णमपि विवक्षितयुगसम्भवि श्रुतं गृहीतं तदा यद्यात्मनः प्रतिभादिकंसामर्थ्यमस्तिततः “दसणजुत्ताइअत्योव"त्तिदर्शनविशुद्धिकारणीया गोविन्दनियुक्ति आदिशब्दात् सम्मन्तति-तत्त्वार्थप्रभृतीनि च शास्त्राणि तदर्थ-तत्प्रयोजनः प्रमाणशास्त्रकुशलानीमाचार्याणां समीपे गच्छेत् ।। अथ चारित्रार्थमिति द्वारमाह[भा.२८८१] पडिकुट्ट देस कारण गया उ तदुवरमि निति चरणट्ठा।
असिवाई व भविस्सइ, भूए व वयंति परदेसं ॥ वृ-सिन्धुदेशप्रभृतिको योऽसंयमविषयः स भगवता प्रतिक्रुष्टः' न तत्र विहर्ततव्यम् । परंतं प्रतिषिद्धदेशमशिवादिभिः कारणैर्गताः ततो यदा तेषां कारणानाम् 'उपरमः' परिसमाप्तिर्भवति तदा चारित्रार्थं ततोऽसंयविषयाद् निर्गच्छन्ति, निर्गत्य च संयमविषयं गच्छन्ति । यद्वा तत्र
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org