________________
१००
बृहत्कल्प-छेदसूत्रम् -२-१/२५ प्रमाणभूतत्वाच राज्ञा विधीयमानान्प्रत्यपायान् रक्षितुं शक्नोतीतिदुःखमोच्या४। “उभय"मिति प्रथमा सुखविज्ञप्या सुखमोच्या १ "सुहविनवण"त्ति द्वितीया सुखविज्ञपनापरं दुःखमोच्या २ "सुमोय"ति तृतीया सुमोचा परं दुःखविज्ञपना ३ चतुर्थी द्वाभ्यामपि 'दुःखा' दुःखविज्ञपना दुःखमोच्या चेति । अथाक्षेप-परिहारौ प्राह[भा.२५२९] तिह वि कयरो गुरुओ, पागय कोडुबि दंडिए चेव ।
साहस असमिक्ख भए, इयरे पडिपक्ख पभुराया॥ [भा.२५३०] ईसरियत्ता रजा, वभंसए मन्नुपहरणा रिसओ।
तेय समिक्खियकारी, अन्ना वियसिंबहू अस्थि ।। [भा.२५३१] पत्थारदोसकारी, निवावराहोय बहुजने फुसइ।
पागइओ पुन तस्सव, निवस्स व भया न पडिकुजा ।। [भा.२५३२] अवियहु कम्मद्दण्णा, न य गुत्तीओ सि नेव दारट्ठा!
तेन कयं पिन नअइ, इतरत्य पुनो धुवो दोसो।। [मा.२५३३] तुल्ले मेहुणभावे, नाणत्ताऽऽरोवणा उ कीस कया।
जेन निवे पत्थारो, रागो वि यवत्युमासज्जा ।। वृ-इदं गाथापञ्चकमपि दिव्यद्वारवद् द्रष्टव्यम् ।।गतं मानुष्यकम् । अथ तैरश्चमाह[भा.२५३४] तेरिच्छंपिय तिविहं, जहन्नयं मज्झिमंच उक्कोस ।
पायावच्च-कुटुंबिय-दंडियपारिग्गरं चेव ॥ पृ-तैरश्चमपि रूपं त्रिविधम्-जघन्यं मध्यममुत्कृष्टं च । पुनरेकैकं त्रिधा-प्राजापत्यपरिगृहीतं कौटुम्बिकपरिगृहीतं दण्डिकपरिगृहीतं चेति ।। तत्र.. [भा.२५३५] अइय अमिला जहन्ना, खरि महिसी मज्झिमा वलवमादी।
गोणि करेनुक्कोसा, पगयं सजितेतरे देहे ।। दृ-'अजिकाः' छगलिकाः ‘अमिलाः' एडकाः एताः 'जघन्याः' जघन्यं तैरश्वरूपमित्यर्थः । एवं खरी-महिषी-वडवादयो मध्यमम् । गावः-प्रतीताः करेणवः-हस्तिन्यस्ताः 'उत्कृष्टाः' उत्कृष्टं . तिर्यग्रूपम् । एतत् त्रयमपि द्विधा-प्रतिमायुतं देहयुतंच। इह सजीवेन 'इतरेण' अजीवेन देहयुतेन प्रकृतम्, तद्विषयं प्रायश्चित्तमभिधास्यत इत्यर्थः । तत्र स्थानप्रायश्चित्तमाह[भा.२५३६] चत्तारिय उग्घाया, जहन्नए मज्झिमे अनुग्घाया।
छम्मासा उग्घाया, उक्कोसे ठायमाणस्स। वृ-प्राजापत्यपरिगृहीतादौ जघन्यकेतिरश्चीदेहयुते तिष्ठति । चत्वार उद्धाताः, मध्यमे तिष्ठति चत्वारोऽनुद्धाताः, उत्कृष्टे तिष्ठतः षण्मासा उद्घाताः॥
अथैतदेव प्रायश्चित्तं तपः-कालाभ्यां विशेषयति[भा.२५३७] पढमिल्लुगम्मि ठाणे, दोहि वि लहुगा तवेण कालेणं।
बिइयम्मि उकालगुरू, तवगुरुगा होति तइयमि॥ वृ-'प्रथमिल्लुके स्थाने' प्राजापत्यपरिगृहीते यानि प्रायश्चित्तानि तानि 'द्वाभ्यामपि' तपसा कालेन च लघुकानि । 'द्वितीये' कौटुम्बिकपरिगृहीते तान्येव कालगुरुकाणि । 'तृतीये'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org