________________
९४
बृहत्कल्प-छेदसूत्रम् -२-१/२५
संपत्तीइ विलाएतु कड्डूणादीणि कारेज्जा ।।
वृ-प्रान्ता पुनः 'असम्पत्त्यामेव' यावद्याप्यसौ हस्तादिना न गृह्णाति तावन्मारयेत् 'वा' अथवा क्षिप्तचित्तम् आदिशब्दाद् यक्षाविष्टं वा कुर्यात् । सम्पत्त्यामपि सागारिकं लापयित्वा ग्रहणाऽऽकर्षणादीनि कारयेत् ॥ अथ भोगार्थिनीपदं विवृणोति
[भा. २४९८ ] भोगत्धी विगए कोउगम्मि खित्ताइ दित्तचित्तं वा । दण व सेवंतं, देउलसामी करेज इमं ।।
वृ- भोगार्थिनी देवता काणाक्षिकादिभिराकरैरुपप्रलोभ्य क्षुभितेन सह भोगान् भुक्त्वा विगते भोगविषये कौतुके'मा अपरया सह भोगान् भुङ्क्ताम्' इति कृत्वा तं 'क्षिप्तचित्तं वा' यक्षाविष्टं वा दप्तचित्तं वा कुर्यात् । अथवा तां देवतां सेवमानं तं साधुं दृष्ट्वा देवकुलस्वामी यथाभावेनेदं कुर्यात् ॥
[भा. २४९९]
तं चैव निट्टवेई, बंधन निच्छुभण कडगमद्दे अ । आयरिए गच्छम्मिय, कुल गण संधे य पत्यारो ॥
वृ- तमेव साधुं क्रुद्धः सन् देवकुलस्वामी 'निष्ठापयति' मारयतीत्यर्थः । यदि वा प्रभुरसौ ततः स्वयमेव तं साधुं बध्नीयात्, अप्रभुरपि प्रभुणा बन्धापयेत् । अथवा वसतेर्ग्रामाद् नगराद् देशाद् राज्याद्वा निष्काशयेत् । कटकं-स्कन्धावारः स यथा परविषयमवतीर्ण कस्याप्येकस्य राज्ञः प्रद्वेषेण निरपराधान्यपि ग्राम-नगरादीनि सर्वाणि मृद्गाति, एवमेकेन साधुनाऽकार्यं कृतं दृष्ट्वा यो यत्र दृश्यते स तत्र बाल-वृद्धादिरपि सर्वो मार्यते एवंविधं कटकमर्दं कुर्यात् । यद्वा यस्तस्याचार्यो गच्छः कुलं गणः सङ्घो वा तस्य 'प्रस्तारः' विनाशः क्रियेत ॥ तथा
[भा. २५०० ] गिण्हणे गुरुगा छम्मास कडणे छेदो होइ ववहारे । पच्छाकडम्पि मूलं, उड्डहण-विरुंगणे नवमं ॥ उद्दावण निव्विसए, एगमणेगे पदोस पारंची। अवटुप्पोदो उदो उ पारंचिओ होइ ॥
[भा. २५०१]
वृ- स साधुः प्रतिसेवमानो यदि देवकुलस्वामिना गृहीतः ततो ग्रहणे चत्वारो गुरुकाः । अथ हस्ते वा वस्त्रे वा गृहीत्वा राजकुलाभिमुखमाकृष्टस्तत आकर्षणे षड्लघवः । तेन साधुना स प्रत्याकर्षितस्ततः षण्मासा गुरवः । व्यवहारे प्रारब्धे च्छेदः । 'पश्चात्कृते' पराजिते मूलम् । 'उड्डहने' रासभारोपणादिके 'विरूपणे वा' नासिकादिकर्त्तनेन विरूपणाकरणे 'नवमम्' अनवस्थाप्यम् । एकस्मिन्ननेकेषु वा साधुषु प्रद्वेषतोऽपद्रावणे कृते निर्विषये वाऽऽज्ञप्ते प्रतिसेवक आचार्यो वा पाराञ्चिकः । एवंच ‘द्वयोः' उड्डुहन विरूपण योरनवस्थाप्यः, 'द्वयोस्तु' अपद्रावणनिर्विषयाज्ञपनयोः पाराञ्चिको भवतीति । अथवा प्रद्विष्टः सन्निदं कुर्यात्
[भा. २५०२] एयरस नत्थि दोसो, अपरिक्खियदिक्खगस्स अह दोसो । इति पंतो निव्धिसए, उद्दवण विरुंचणं व करे ॥
वृ- 'एतस्य' प्रतिसेवकसाधोर्नास्ति दोषः किन्त्वेनमपरीक्षितं यो दीक्षितवान् तस्यैवापरीक्षितदीक्षकस्याचार्यस्य 'अथ' अयं दोष इति विचिन्त्य प्रान्त आचार्यं निर्विषयं कुर्यात् अपनावयेद्वा, कर्ण - नासा- नयनाद्युत्पाटेन विरुम्पनं वा कुर्यात् ॥ अथासत्रिहिते एते दोषाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org