________________
१०
बृहत्कल्प-छेदसूत्रम् -२-१/८
समुशिति ॥ एवंविधं विधि दृष्ट्वा किं भवति? इत्याह[भा.२०७९] दटूण निहुयवासं, सोयपयत्तं अलुद्धयत्तं च ।
इंदियदमंच चासिं, विनयं च जणो इमं भणइ ।। वृ-'तासां संयतीनां निभृतवास' विकथादिविरहेण निव्यारितयैवावस्थानम्, शौचप्रयलं' वारकग्रहणादिरूपम्, अलुब्धत्वं च विकृत्यादिष्वभ्युत्थानाभिग्रहश्रवणेन, 'इन्द्रियदमं च' श्रोत्रादीन्द्रियनिग्रहम्, 'विनयंच' प्रवर्तिन्यादिष्वभ्युत्थानादिरूपं दृष्टवा 'जनः' लोक इदं ब्रवीति। [भा.२०८०] सच्चं तवो य सीलं, अनहिक्खाओ अ एगमेगस्स।
जइबंभं जइ सोयं, एयासुपरंन अन्नासु ।। [भा.२०८१] बाहिरमलपरिछुद्धा, सीलसुगंधा तवोगुणविसुद्धा ।
धन्नाण कुलुप्पन्ना, एआ अवि होज्ज अम्हं पि॥ कृ-'सत्यं वाक्कार्मणोरविसंवादिता, 'तपः' अनशनादि, शीलं सुस्वभावता, अनधिकखादश्च' विषमभोजनम् ‘एकैकस्याः परस्परमभूषाम्, तथा यदि 'ब्रह्म' ब्रह्मचर्ययदि शौचं शुचिसमाचारता, एतानि सत्यादीनि यदि परम् ‘एतासु' संयतीषुश्यन्ते 'नान्यासु' शाक्यादिपाषण्डिनीषु। ततो यद्यष्येता बाह्यमलेन परिक्षिप्तास्तथापि शीलेन सुगन्धाः तपोगुणैः-अनशनादिभिः यद्वा तपसाप्रतीतेन गुणैश्च-उपशमादिभिर्विशुद्धाः 'धन्यानां कुलोत्पन्नाः' एता येषां कुले उत्पन्नास्तेऽपि धन्याइति भावः। अपि सम्भवनायातम्, सम्भाव्यते किमयमर्थयदस्माकमपि भगिनी-दुहित्रादय एतादृश्यः-स्वकुलोज्चालनकारिण्यो भवेयुः ? ॥ [मा.२०८२] एवं एत्थ वसंतीणुवसंतो सो य सिं अगारिजणो।
गिण्हेति य सम्मत्तं, मिच्छत्तपरम्मुहो जाओ॥ वृ-एवं तत्र वसन्तीनां तासांस अगारीजनः 'उपशान्तः प्रतिबुद्धस्ततो मिथ्यात्वपराङ्मुखो जातः सन् सम्यक्त्वं गृह्णाति, चशब्दादेशविरतिंगृहवासभग्नोवा कश्चित्तद्गुणग्रामरजितमनाः सर्वविरतिमपि प्रतिपद्यते ।। गतं भिक्षार्थनाविधिद्वारम् । अथ प्रत्यनीकद्वारमाह[भा.२०८३] तरुणीण अभिद्दवणे, संवरितो संजतो निवारेइ।
तह वियअठायमाणे, सागारिओ तत्थुवालभइ॥ वृ-तरुणीनां संयतीनामभिद्रवणे प्रत्यनीकेन विधीयमाने सति 'संवृतः' संयतीवेषाच्छादितः संयतो निवारयति।तथापि चातिष्ठतितस्मिन् ‘सागारिकः' शय्यातरः 'तत्र' उपसर्गेतमुपालभते।
एनामेव नियुक्तिगाथां भावयति[भा.२०८४] गणिणिअकहणे गुरुगा, सा विय न कहेइ जइ गुरूणं पि।
सिम्मियते गंतुं, अनुसट्ठी मित्तमाईहिं॥ वृ-कश्चित्तरुणो विषयलोलुपतया संयतीनामुपद्रवं कुर्यात् ततस्तत्क्षणादेव ताभिप्रवर्त्तिन्याः कथनीयम् । यदि न कथयन्ति ततश्चत्वारो गुरकः । साऽपि च प्रवर्तिनी यदि गुरूणां न कथयति तदापिचतुर्गुरवः आज्ञादयश्च दोषाः, तस्मात् कथयितव्यम्।ततः शिष्टे' कथिते 'ते' आचार्यास्तस्याविरतकस्यपार्श्वगत्वा साध्वीशीलभङ्गस्य दारुणविपाकतासूचिकामनुशिष्टिं ददति। यद्युपरमते ततः सुन्दरम्, अथनोपरमतेततोयानितस्य मित्राणि आदिशब्दाद्यवाभ्रात्रादयःस्वजनास्तेषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org