________________
४८४
सच्चेव य पाहुडिया, उवस्सए फासु सा उ ॥
वृ- ग्लानो वैद्यगृहं नीयमानो वातेन आतपेन च महतीं परितापनामनुभवति । “मयपुच्छ”त्ति लोकस्तं तथानीयमानं दृष्टवा पृच्छति किमेष मृतो यदें नीयते ? । “सुन्ने" ति स ग्लानो नीयमानोऽपान्तरालेऽपद्राणस्ततो वैद्येन यावद् मुखमुद्घाटितं तावत् 'शून्यं' जीवरहितं शब तिष्ठतीति विज्ञाय ब्रूयात्- किं मदीयं गृहं श्मशानकुटी यदवं मृतमानयत ? । ततः स वैद्यः 'शबस्य स्पृष्टोऽहम्' इति कृत्वा सचेलः स्नायात्, फलहकाभ्यन्तरे वा छगणपानीयं दापयेत्, ततो ननु सैव प्राभृतिका समधिकतरा भवेत् । उपाश्रये पुनः प्राशुकपानकादिना सा क्रियेत ततो न काचिद् विराधना भवतीति ॥
बृहत्कल्प-छेदसूत्रम् - १-१/६
गतं नोदकपृच्छाद्वारम् । अथ गमनद्वारमाह
[मा. १९१९] उग्गह-धारणकुसले, दक्खे परिणामए य पियधम्मे । कान्नू देसनू, तस्सानुमए अ पेसिज्जा ।।
वृ- वैद्येन दीयमानमुपदेशं ये झगित्येवावबुध्यन्ते न च चिरादपि विस्मारयन्ति तेऽवग्रहधारणाकुशलास्तान् तथा 'दक्षान्' शीघ्रकारिणः 'परिणामकान्' यतास्थानमपवादपदपरिणमनशीलान् 'प्रियधर्मिणः' धर्मश्रद्धालून् 'कालज्ञान्' वैद्यान्तिके प्रविशतांयः कालः- प्रस्तावस्तद्वेदिनः 'देशज्ञान्' यत्र प्रदेशे वैद्य उपविष्टस्तं प्रशस्तमप्रशस्तं वा ये जानते तान् तथा 'तस्य' ग्लानस्य वैद्यस्य वा येऽनुमताः-अभिप्रेतास्तान् वैद्यसकाशं प्रेषयेत् ॥
अत्रैव व्यतिरेके प्रायश्चित्तमाह
[ भा. १९२० ]
एअगुणविप्पमुक्के, पेसिंतस्स चउरो अनुग्घाया। गीयत्थेहिय गमनं, गुरुगा य इमेहि ठाणेहिं ।
वृ- एते - अवग्रह- धारणाकुशलत्वादयो ये गुणास्तैर्विप्रमुक्तन् प्रेषयत आचार्यस्य चत्वारोऽनुद्धाताः प्रायश्चित्तम् । गीतार्थैश्च तत्र गमनं कर्त्तव्यम् । चतुर्गुरुकाश्च प्रायश्चित्तम् 'एभिः ' वक्ष्यमाणैः स्थानैः क्रियमाणैर्मन्यव्यम् ॥ तान्येवाभिधित्सुः प्रमाणोपकरणद्वारद्वयमाह[ भा. १९२१]
एक्कग दुगं चउक्कं, दंडो दूया तहेव नीहारी । किण्हे नीले मइले, चोल रय निसिज मुहपत्ती ॥
वृ-यद्येकः साधुर्वैद्यसमीपे प्रेष्यते ततः स वैद्यः 'यमदण्डोऽमागतः' इति दुर्निमित्तं गृह्णीयात्, अथ द्वौ प्रेष्येते ततः 'यमदूतावेतौ' इति मन्येत, अथ चत्वारः प्रेष्यन्ते ततः 'नीहारिणः' शबस्य स्कन्धदायिनोऽमी इति मिनुयात्, एतावतां च प्रेषणे चतुर्गुरुकम् । उपकरणद्वारे यदि कृष्णं नीलं मलिनं वा उपकरणं प्रावृण्वन्ति तदा चतुर्गुरु । उपकरणं चेह चोलपट्टको रजोहरणं निषद्याद्वयोपेतं मुखवस्त्रिका उपलक्षणत्वादौर्णिक-सौत्रिकौ च कल्पाविति मन्तव्यम् । ततः शुद्धं श्वेतं चोपकरणं ग्रहीतव्यम् ॥
अथ शकुनद्वारमाह[भा. १९२२]
Jain Education International
मइल कुचेले अब्भंगियल्लए साण खुज्ज वडभे य । कासायवत्थ उद्धूलिया य कर्ज न साहंति ॥
For Private & Personal Use Only
www.jainelibrary.org