________________
उद्देशक : १, मूलं-६, [भा. १८०६]
४५९ वृ- 'संविग्नैः' उद्यतविहारिभि कथना धर्मस्य कर्तव्या । कुतः ? इत्याह-इतरे-असंविग्नास्तैर्धर्मकथायां क्रियमाणायां श्रोतृणामप्रत्ययो भवति, नैते यथा वादिनस्तथा कारिण इति । नच तेषाम् उपशमः' सम्यग्दर्शनादिप्रतिपत्तिर्भवति । येऽपिच प्रव्रज्याभिमुखाः शैक्षादयोवाअद्याप्यपरिणतजिनवचनास्तेऽपि तेषु व्रजेयुः-शोभनं स्वल्वेतेऽपि धर्मं कथयन्तीति ।।
आह निश्राकृते चैत्ये यदि तदानीमसंविग्ना न भवन्ति ततः को विधिः? इत्याह[भा.१८०७] पूरिति समोसरणं, अन्नासइ निस्सचेइएसुंपि।।
इहरा लोगविरुद्धं, सद्धाभंगो य सवाणं ॥ वृ. 'अन्येषाम्' असंविग्नामसति निश्राकृतेष्वपि चैत्येषु समवसरणं पूरयन्ति । इतरथा 'लोकविरुद्धं' लोकापवादो भवति-अहो ! अमी मत्सरिणो यदेवमन्यदीयं चैत्यम् इति कृत्वा नात्रोपविश्य धर्मकथां कुर्वन्ति । श्रद्धाभङ्गश्च श्राद्धानां भवति, तेषामत्यर्थःमभ्यर्थयमानानामपि तत्र धर्मकथाया अकरणात् ॥
अथ भिक्षाचर्यायां यतनामाह[भा.१८०८] पुव्वपविटेहि समं, हिंडंती तत्थ ते पमाणं तु ।
साभाविअभिक्खाओ, विदंतऽपुव्वा य ठवियादी ।। कृपूर्वप्रविष्टा नाम-पूर्वये क्षेत्रप्रत्युपेक्षणार्थं प्रहितास्तैः समंभिक्षां हिण्डन्ते । तत्र चभिक्षामटतां त एव प्रमाणम, नागन्तुकैस्तत्र शुद्धा-शुद्धगवेषणा कर्तव्या । ते च पूर्वप्रविष्टा इदं विदन्तियदेताः ‘स्वाभाविकभिक्षाः' स्वार्थनिष्पादिताः, एतास्तु 'अपूर्वा' संयतार्थं स्थापितनिक्षिप्तादयः।। स्त्रीसङ्घलनाटकदर्शनयोर्यतनामाह[भा.१८०९] वंदेन इंति निति व, जुव मझे थेर इथिओ तेनं ।
ठंति न य नाडएसुं, अह ठंति न पेह रागादी। वृ-स्त्रीसङ्घले वृन्देनायान्ति निर्गच्छन्ति च । ये चयुवानस्ते मध्ये क्रियन्ते । यतः स्त्रियस्तेन पार्बेन 'स्थविराः' वृद्धा भवन्ति, मा भूवन् भुक्ता-भुक्तसमुत्था दोषा इति । यत्र नाटकानि निरीक्ष्यन्ते तत्र न तिष्ठन्ति । अथ कारणतस्तिष्ठन्ति ततः “न पेह"त्ति नर्तक्यादिरूपाणि न प्रेक्षन्ते । सहसा दृष्टिगोचरागतेषु च तेषु रागादीन्न कुर्वन्ति, तेभ्यश्च द्राग् दृष्टिं निवर्तयन्ति ।।
तन्तुजालादिषु विधिमाह[भा.१८१०] सीलेह मंखफलए, इयरे चोयंति तंतुमादीसु।
अभिजोयंति सवित्तिसु, अनिच्छि फेडंतऽदीसंता॥ वृ-'इतरे' असंविग्ना देवकुलिका इत्यर्थः तान् तन्तुजाल-लूतापुटकादिषु सत्सु ते साधवो नोदयन्ति । यथा-'शीलयत' परिकर्मयत मवफलकानीव मङ्गफलकानि देवकुलानि । मङ्खो नामचित्रफलकव्यग्रहस्तः, तस्य च यदि फलकमुज्वलं भवति ततो लोकः सर्वोऽपितं पूजयति, एवं यदि यूयमपि देवकुलानि भूयो भूयः सम्मार्जनादिना सम्यगुज्वालयत ततो भूयान् लोको भवतां पूजा-सत्कारं कुर्यात् । अथ ते देवकुलिकाः सवृत्तिकाः-चैत्यप्रतिबद्धगृह-क्षेत्रादिवृत्तिभोगिनस्ततस्तान् ‘अभोयोजयन्ति' गाढं निर्भयन्ति, यथा-एकतावद् देवकुलानांवृत्तिमुपजीवथ द्वितीयमेतेषांसम्मार्जनादिसारामपिनकुरुथ । इत्थमुक्ता अपि यदितन्तुजालादीन्यपनेतुं नेच्छन्ति
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org