SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ३०८ बृहत्कल्प - छेदसूत्रम् - १-१/६ दीहपट्ठो अमच्यो । ताहे सो जुवराया तं अडोलियं भगिनिं पासित्ता अज्झोवन्नो दुब्बलीभवति । अमच्चेण पुच्छिओ । निब्बंधे सिहं । अमचेण भन्नति - सागारियं भविस्सति तो एसा भूमिधरे छुम्मति, तत्थ भुंजाहि ताए समं भोए, लोगो जाणिस्सति 'सा कहिं पि विनट्ठा' । 'एवं होउ' त्ति कयं । अन्नया सोराया तं कज्जुं नाउं निव्वेदेण पव्वतिओ। गद्दभो राया जातो। सो य जवो नेच्छति पढि पुत्तनेहेण य पुणो पुणो उज्जेनिं एति । अत्रया सो उज्जेनीए अदूरसामंते जवखेत्तं, तरस समीवे वीसमति । तं च जवखेत्तं एगो खेत्तपालओ रक्खति । इओ य एगो गद्दभो तं जवखेत्तं चरिउं इच्छति ताहे तेन खेत्तपालएण सो गद्दभो भन्नति [भा. ११५७ ] आधावसी पधावसी, ममं वा वि निरिक्खसी । लक्खिओ ते मया भावो, जवं पत्थेसि गद्दभा ! | वृ- अयं भाष्यान्तर्गतः श्लोकः कथानकसमाप्तयनन्तरं व्याख्यास्यते, एममुत्तरावपि श्लोकौ । तेन साहुणा सो सिलोगो गहिओ । तत्थ य चेडरूवाणि रमंति अडोलियाए, उंदोइयाए ति भणियं होइ । साय तेसिं रमंताणं अडोलिया नट्ठा बिले पडिया । पच्छा ताणि चेडरूवाणि इओ इओ य मग्गंति तं अडोलियं, न पासंति । पच्छा एगेण चेडरूवेण तं बिलं पासित्ता नायं-जा एत्थ न दीसति सा नूनं एयम्मि बिलम्मि पडिया । ताहे तेनं भन्नति [ भा. ११५८ ] इओ गया इओ गया, मग्गजंती न दीसति । अहमेयं वियाणामि, अगडे छूढा अडोलिया ॥ वृ- सो विनेनं सिलोगो पढिओ । पच्छा तेन साहुणा उज्जेनिं पविसित्ता कुंभकारसालाए उवस्सओ गहिओ । सो य दीहपट्ठो अमचो तेणं जवसाहुणा रायते विराहिओ । ताहे अमची चिंतेति- 'कहं एयस्स वेरं निज्जाएम ? ' त्ति काउं गद्दभरायं भणति-एस परीसहपरातिओ आगओ रज्जं पेल्लेउकामो, जति न पत्तियसि पेच्छह से उवस्सए आउहाणि । तेन य अमचेण पुव्वं चेव तानि आउहाणि तम्मि उवस्सए नूमियाणि पत्तियावणनिमित्तं । रन्ना दिट्ठाणि । पत्तिज्जिओ । तीए अ कुंभकारसाला उंदुरो ढुक्किउं दुक्किउं ओसरति भएणं । ताहे तेनं कुंभकारेणं भन्नति[ भा. ११५९ ] सुकुमालग! भद्दलया !, रत्तिं हिंडनसीलया ! । भयं ते नत्थि मंमूला, दहपट्ठाओ ते भयं ॥ वृ- सो वि नेन सिलोगो गहिओ । ताहे सो राया तं पियरं मारेउकामो रहं मग्गइ । 'पगासे उड्डाहो होहि' त्ति काउं अमचेण समं रत्तिं फरुससालं अल्लीणो अच्छति । तत्थ तेन साहुणा पढिओ पढमो सिलोगो आधावसी पधावसी, ममं वा वि निरिक्खसी । लक्खिओ ते मया भावो, जवं पत्थेसि गद्दभा ! ॥ - रन्ना नायं वेतिया मो, धुवं अतिसेसी एस साधू । तओ बितिओ पढिओ इओ गता इओ गता, मग्गिजंती दीसई । अहमेयं विजाणामि, अगडे छूढा अडोलिया ।। - तं पि नेनं परिगयं, जहा - नातयं एतेण । तओ ततिओ पढिओ - Jain Education International सुकुमालग! भद्दलया !, रत्तिं हिंडनसीलगा ! । For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy