________________
उद्देशक : १,
मूलं-६, [भा. ११५२]
३०७
वृ- आगाढैः कुलादिभिः कारणैर्यदा 'ते' गुर्वादयस्तव स्वाधीना न भविष्यन्ति तदा कथं नाम त्वं करिष्यसि ? यथा वाऽसावन्धः स्थविरः । तथाहि
[ भा. ११५३] अट्ठ सुय थेर अंधल्लगत्तणं अत्थि मे बहू अच्छी । अप्पण्ण पलित्ते, डहणं अपसत्थग पसत्थे ।
वृ - उज्जैनी नाम नगरी । तत्थ सोमिलो नाम बंभणो परिवसइ, सो य अंधलीभूओ । तस्स य अट्ठ पुत्ता, तेसिं अट्ठ भज्जाओ । सो पुत्तेहिं भन्नति अच्छीणं किरिया कीरउ । सो पडिभाइतुम अट्टहं पुत्ताणं सोलस अच्छीणि, सुण्हाण वि सोलस, बंभणीए दोन्त्रि, एते चउत्तीस, अन्नस्स य परियणस्स जाणि अच्छीणि तानि सव्वाणि मम, एते चेव पभूया । अन्नया घरं पलित्तं । तत्थ तेहिं अप्पद्दनेहिं सो न चतिओ नीणिउं तत्थेव रडंतो दड्डो । एस अपसत्थो दिट्टंतो । मा एवं इज्झिहिसि संसारे असुभकम्मेहिं ॥ इमो पसत्थो तत्थेव अंधलयथेरो । नवरं तेन कारिया किरिया । सो मणुस्साणं भोगाणं आभागी जाओ । एवं तुमं पि पढित्ता कजाकज्जं क्याणित्ता संसारातो नित्यरिहिसि ॥
अथ गाथाक्षरार्थः- सोमिलस्थविरस्याष्टौ सुताः । परं तस्यान्धवं बभूव । गाथायामन्ध शब्दाद् "विद्युत्पत्रपीतान्धाल्लः" प्राकृते स्वार्थिको लप्रत्ययः । स च पुतरैश्चक्षुश्चिकित्साकारणार्थमुक्तः सन् वक्ति सन्ति मे पुत्रादीनां बहून्यक्षीणि, तैरेव मदीयं कार्यं सेत्स्यति । अन्यदा च गृहे प्रदीपनकं लग्नं ततस्ते पुत्रादयः "अप्पद्दन्न” त्ति आत्मरक्षणपरास्त्वरितं प्रणष्टाः । स्थविरान्धस्य प्रतीते गृहे दहनम् । एषोऽप्रशस्तो द्दान्तः । प्रशस्तस्तु विपरीतः स चोपदर्शित एव । उपनययोजनाऽपि कृतैवेति ॥ इत्थमायुक्तोऽसौ न प्रतिपद्यते श्रुताध्ययनम्, अतो भूयोऽपि करुणापरीतचेतसः सूरयः प्राहु:
J
[भा. ११५४] मा एवमसग्गाहं, गिण्हसु गिण्हसु सुयं तइयचक्खुं । किंवा तुमेऽनिलसुतो, न स्सुयपुव्वो जवो राया ॥
वृ- सौम्य ! मैवमसद्राहं गृहाण, गृहाण सूक्ष्म-व्यवहितादिष्वतीन्द्रियार्थेषु तृतीयचक्षुकल्पं श्रुतम् । किं वा त्वया न श्रुतपूर्वोऽनिलनरेन्द्रसुतो यवो राजा ? ॥ कः पूनर्यवः ? इत्याह[भा. ११५५] जव राय दीहपट्ठो, सचिवो पुत्तो य गद्दभो तस्स धूता अडोलिया गद्दभेण छूढा य अगडम्मि ॥
वृ-यवो नाम राजा । तस्य दीर्घपृष्ठ सचिवः । गर्दभश्च पुत्रः । दुहिता अडोलिका । साच गर्दण तीव्ररागाध्युपपन्न 'अगडे' भूमिगृहे विषयसेवार्थं क्षिप्ता ।। तच्च ज्ञात्वा वैराग्योत्तरङ्गितमनसो नरेन्द्रस्य प्रव्रजनम् । पुत्रस्नेहाञ्च तस्योज्जयिन्यां पुनः पुनरागमनम्। अन्यदा च चेटरूपाणामडोलिकया क्रीडनं खरस्य च यवप्रार्थम् । ततश्चोपाश्रयः पुरुषः- कुम्भकारस्तस्य शालायामित्यक्षरार्थः ॥ भावार्थ पुनरयम्
[भा. ११५६] पव्वयणं च नरिदे, पुनरागमऽ होलिखेलणं चेडा ॥ जवपत्थणं खरस्सा, उवस्सओ फरुससालाए ॥
वृ- उज्जैनी नगरी । तत्थ अनिलसुओ जवो नाम राया। तस्स पुत्तो गद्दभो नाम जुवराया। तस्स धूया गद्दभस्स जुवरन्नो भइणी अडोलिया णाम, सा य अतीवरूववती । तस्स य जुवरत्रो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org