________________
उद्देशक : १, मूलं-१, [भा. ८३८]
२२९ गीयतेन तूपकरमादिधारणमात्रम्, "मुच्छा परिगहोवुत्तो"इति ज्ञातव्यः । तदुक्तं परमगुरुभिः
अज्झत्यविसोहीए, उवगरणं बाहिरंपरिहरंतो।
अपरिग्गहो त्ति भणिओ, जिणेहि तेलोक्कदंसीहिं ।। गतं ग्रन्थपदम् । अथाऽऽमपदं विवरीषुराह[भा.८३९] नामं ठवणा आमं, दव्वामंचेव होइ भावामं ।
उस्सेइम संसेइम, उवक्खइंचेव पलियामं ।। वृ-आमंचतुर्धा, तद्यथा-नामामं स्थापनामंद्रव्यामभावामम् । तत्र नाम-स्थापने गतार्थे । द्रव्यामं पुनश्चतुर्धा, तदेव दर्शयति-“उस्सेइम" इत्यादि । उत्-ऊर्द्ध निर्गच्छता बाप्पेण यः स्वेदः स उत्स्वेदः, उत्स्वेदेन निवृत्तमुत्स्वेदिमम्, "भावादिमः" इति सूत्रेण इमप्रत्ययः, उत्स्वेदिमंच तदामं च उत्स्वेदिमामम् । मम्-एकीभावेन स्वेदः संस्वेदः, तेन निर्वृत्तं संस्वेदिमम् तदेवामं संस्वेदिमामम् तथोपस्कृता-राद्धा येवल्ल-चणकादयः, तेषां मध्ये यदामं तदुषस्कृतामम् ३ । पर्यायः-स्वाभाविक औषाधिकोवाफलानांपाकपरिणामः, तस्मिन्प्राप्तेऽपियदामंतत्पर्यायामम् ४॥अथोत्स्वेदिमादिचतुष्टयमेव व्याचष्टे[भा.८४०] उस्सेइम पिट्ठाई, तिलाइ संसेइमंतुणेगविहं ।
कंकडुयाइ उवक्खड, अविपक्करसं तु पलियामं ।। वृ-उत्स्वेदिम 'पिष्टादि' पिष्टं-सूक्ष्मतन्दुलादिचूर्णिनिष्पन्नम्, तद्धि वस्त्रन्तरितमधःस्थितस्योष्णोदकस्य बाप्पेणोत्स्विद्यमानं पच्यते, तत्र यदामं तद् उत्स्वेदिमामम्, आदिग्रहणाद् भरोलादिपरिग्रहः । संस्वेदिमं पुनस्तिलादिकमनेकविधम्, इह क्वचिपिठरादौपानीयंतापयित्वा पिठरिकायां प्रक्षिप्तास्तिलास्तेनोष्णोदकेन सिच्यन्ते ततस्ते तिलाः संस्विद्यन्ते, तेषां संस्वित्रानां मध्ये ये आमास्तत् संस्वेदिमामम्, आदिग्रहणेन यदन्यदप्येतेन क्रमेण संस्विद्यते तत् संस्वेदिमामम् । तथा चणक-मुद्गादीनामुपस्कृतानां ये कङ्कटुकादय आमास्ते उपस्कृतामम् । पर्यायाम पुनरविपक्करसं फलादिकमुच्यते ॥ तच्चतुर्विधम्, तद्यथा[भा.८४१] इंधन धूमे गंधे, वच्छप्पलियामए अआमविही ।
एसो खलु आमविही, नेयव्यो आनुपुव्वीए। वृ-इन्धनपर्यायामधूमपर्यायामं गन्धपर्यायामं वृक्षपर्यायाममित्येवंपर्यायामे आमविधिचतुःप्रकारः । एष खलु आमविधितिव्यः 'आनुपूर्व्या' यथोक्तया परिपाट्या । यद्वा आनुपूर्वी नाम वक्ष्यमाणलक्षणा पलालवेष्टन-गत्खनन-करीषप्रक्षेपणादिका यथायोगमामफलपाचनाय रचना तया ज्ञातव्य आमविधिरिति ।। अथेन्धन-धूमपर्यायामे विवृणोति[भा.८४२] कोद्दवपलालमाई, धूमेणं तिंदुगाइ पच्चंते ।
मज्झऽगडाऽगणि पेरंत तिंदुया छिद्दधूमेणं ।। वृ-कोद्रवपलालादिकमिन्धनमुच्यते, आदिग्रहणेन शालिपलालपरिग्रहः, तेन चाऽऽम्रफलादीनि फलानि वेष्टयित्वा पाच्यन्ते, तत्र यान्यपक्कानि फलानि तद् इन्धनपर्यायामम् । तथा धूमेन तिन्दुकादीनि फलानि पाच्यन्ते, कथं पाच्यन्ते ? इत्याह-"मज्झऽगडाइ"त्ति प्रथमतो गळ्या मध्ये करीषः प्रक्षिप्यते, तस्याश्च गर्तायाः पार्श्वेष्वपरा गर्ताः खन्यन्ते, तासु च गर्तासु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org