________________
बृहत्कल्प-छेदसूत्रम् - १-१/१
पदार्थःइत्यर्थः । माकारो वर्त्तमाना-ऽनागतकालप्रतिषेधको यथा-मा घरंभिद्धि, माघटं भेत्स्यसि, चकारौ समुचयार्थी । नोकारी देशप्रतिषेधकस्तदन्यभावसूचको वा यथा-नोघट इत्युक्ते घटैकदेशः कपालदिकोऽवयवः, तद्विपरीतं वा अन्यद् द्रव्यं पटादिकम् ॥
अथ संयोगादिविषयं नकारप्रतिषेधं भावयति
२२२
[भा. ८१८ ] संजोगे समवाए, सामने खलु तहा विसेसे अ। कालतिए पडिसेहो, जत्थुव ओगो नकारस्स ॥
वृ-संयोगे मवाये सामान्ये विशेषे चेति चतुर्धा प्रतिषेधोनकारस्य भवति । स च प्रत्येकमतीताऽनागत-वर्त्तमानलक्षणकालत्रिकविषयत्वादेकैकस्त्रिविध इति सर्वसङ्ख्यया द्वादशविधो नकारप्रतिषेधः । यत्रच कापि नकारस्योपयोगो भवति तत्रामीषां द्वादशानां भेदानामन्यतमः प्रतिषेधः प्रतिपत्तव्य इति ॥ अथ संयोगादिषु यथाक्रमं प्रतिषेधमुदाहरति
[भा.८१९] नत्थि घरे जिनदत्तो, पुव्वपसिद्धाण तेसि दोन्हं पि । संजोगो पडिसिज्झइ, न सव्वसो तेसि अत्थित्तं ॥
वृ- 'नास्ति गृहे जिनदत्तः' इत्यत्र प्रयोगे पूर्वप्रसिद्धयोस्तयोर्ग्रह-जिनदत्तयोर्द्वयोरपि 'संयोगः' सम्बन्धमात्रं प्रतिषिध्यते न पुनः सर्वथैव तयोरस्तित्वमिति संयोगप्रतिषेधः ॥ समवाए खरसिंगं, सामन्ने नत्थि चंदिमा अन्नो ।
[भा. ८२०]
नत्थि य घडप्पमाणा, विसेसओ होंति मुत्ताओ ।।
वृ- समवायप्रतिषेधे तु खरश्रङ्गमुदाहरणम्-खरोऽप्यस्ति श्रङ्गमप्यस्ति परं खरशिरसि श्रङ्गं नास्तीति 'समवायः' एकत्र संश्लेष उभयोरपि प्रतिषिध्यते इति समवायप्रतिषेधः । सामान्यप्रतिषेधो यथा-नास्त्यस्मिन् स्थानेऽन्य ईद्दशश्चन्द्रमा इति । विशेषमाश्रित्य पुनरयं प्रतिषेधःन सन्ति घटप्रमाणाः 'मुक्ताः' मुक्ताफलानीत्यर्थः, सन्ति मुक्ताफलानि परं न घटप्रमाणानीति घटप्रमाणत्वलक्षणस्य विशेषस्य प्रतिषिध्यमानत्वाद् विशेषप्रतिषेधः ॥ भावितः संयोगादिचतुष्टयविषयः प्रतिषेधः । सम्प्रति कालत्रयविषयं तमेव भावयति
[भा. ८२१] नेवाssसी न भविस्सइ, नेव घडो अत्थि इति तिहा काले । पडिसेइ नकारो, सज्जं तु अकार - नोकारा ॥
वृ- नैवासीत् न भविष्यति नैवास्ति घट इति यथाक्रममतीता-ऽनागत-वर्त्तमानभेदात् त्रिधा कालविषयं वस्तु नकारः प्रतिषेधयति । अकार- नोकारौ तु 'सद्यः' वर्त्तमानकालमेव प्रायः प्रतिषेधयतः, यथा - अकरोषि त्वम् नो कल्पते तालप्रलम्बं प्रतिग्रहीतुमित्यादि । माकारस्य तु द्विविधकालप्रतिषेधकत्वं पूर्वमुक्तमेवेति न पुनरुच्यते ॥
इत्थं सप्रपञ्चं प्रतिषेधमुपवर्ण्य प्रस्तुतार्थयोजनामाह
[भा. ८२२] जम्हा खलु पडिसेहं, नोकारेणं करेंति णऽन्नेणं ।
।
म्हाउ हो गहणं, कयाइ अववायमासज्ज ।।
वृ- यस्मात् खलु प्रतिषेधं नोकारेणैव कुर्वन्ति भगवन्तः सूत्रकृतो नान्येन नकारादिना तत एव ज्ञायते भवेद् ग्रहणं कदाचित् तलप्रलम्बस्यापवादपदमासाद्येति ।। व्याख्यातमादिनकारपदम् । अथ ग्रन्थपदम्-तस्य च नामादिभेदाच्चतुर्धा नक्षेपः । तत्र नाम-स्थापने गतार्थे द्रव्यग्रन्थस्त्रिधा -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org