________________
३३४
बृहत्कल्प-छेदसूत्रम् -३-५/१९१
भाजनेऽधस्तात् प्राणजातीयाः सम्पतन्ति । परः प्राह-नन्वेते दोषा आहारे दृष्टास्तस्मादनाहारः परिवासयितुं कल्पते ॥ सूरिराह[भा.६०१०] अनहारो विन कप्पइ, दोसा ते चेवजे भणिय पुदि।
तद्दिवसंजयणाए, बिइयं आगाढ संविग्गे ॥ कृ-अनाहारोऽपिन कल्पतेस्थापयितुम्।यदि स्थापयति ततश्चतुर्लघु, 'तएवच विराधनादयो दोषा ये 'पूर्वम्' आहारे भणिताः, तस्मादनाहारमपि न स्थापयेत् । यदा प्रयोजनं तदा तद्दिवसं विभीतक-हरीतकादिकं मार्यते। अथन लभ्यते, दिने दिने मार्गयन्तो वा गर्हितास्ततो यतनया यथा अगीतार्था न पश्यन्ति तथा द्वितीयपदमाश्रित्यागाढे कारणे संविग्नो गीतार्थ स्थापयति, घनचीरेण चर्मणा वा दर्दरयति, पार्वतः क्षारेणावगुण्डयति, उभयकालं प्रमार्जयति ।। [भा.६०११] जह कारणे अनहारो, उ कप्पई तह भवेज इयरोवी।
वोच्छिन्नम्मि मडंबे, बिइयं अद्धाणमाईसु॥ वृ-यथा कारणेऽनाहारः स्थापयितुं कल्पते तथा 'इतरोऽपि' आहारोऽपि कारणे कल्पते स्थापयितुम् । कथम् ? इत्याह-व्यवच्छिन्ने मडम्बे कारणे स्थिताः सन्तो द्वितीयपदं सेवन्ते । तथाहि-तत्र पिप्पल्यादिकंदुर्लभम्प्रत्यासन्नं ग्रामादिकंचतत्र नास्ति ततः परिवासयेदपि । यथा कारणे पिप्पल्यादिकं स्थापयन्ति तथा द्वितीयपदेऽशनाद्यपि स्थापयेत् । 'अद्धाणमादीसुत्ति अध्वप्रपन्नाः सन्तोऽध्वकल्पं स्थापयेयुः, आदिशब्दात् प्रतिपन्नोत्तमार्थस्य ग्लानस्यवा योग्य पानकादिकं स्थापयेत् ॥ व्यवच्छननमडम्बपदं व्याख्याति[भा.६०१२] वुच्छिन्नम्मि मडंबे, सहसरुगुप्पायउवसमनिमित्तं ।
दिद्वत्थाई तंचिय, गिण्हंती तिविह भेसझं ।। व्यवच्छिन्नेमडम्बेवर्तमानानांसहसाशूल-विष-विसूचिकादिकारुगुत्पद्येततस्योपशमनिमित्तं दृष्टार्था-गीतार्था आदिशब्दात् संविग्नादिगुणयुक्तास्तेऽनागतमेव तदेव द्रव्यं गृह्णन्तियेनोपशमो भवति। तच्च भैषजद्रव्यं त्रिविधम् वात-पित्त-श्लेष्णभैषजभेदात् त्रिप्रकारं ज्ञेयम् ।।
मू. (१९२) नो कप्पइनिग्गंधाण वा निग्गंधीण वा पारियासिएणंआलेवणजाएणं आलिंपित्तए वा विलिंपित्तए वा, ननत्य आगाढेहिं रोगायंकेहि ।।
वृ-एवंम्रक्षणसत्रमप्युच्चारणीयम् । अस्य सम्बन्धमाह[भा.६०१३] जइ भुत्तुंपडिसिद्धो, परिवासे माहु को विमक्खट्ठा।
वुत्तो वा पक्खेवे, आहारो इमं तुलेवम्मि॥ -यदि परिवासिता आहारो भोक्तुं प्रतिषिद्धस्ततः मा कश्चिद् म्रक्षणार्थ परिवासयेदिति प्रस्तुतसूत्रमारभ्यते । यद्वा पूर्वसूत्रे “पक्खेव"ति मुखप्रक्षेपणद्वारेणाहार उक्तः, इदं तु सुत्रमालेपविषयं प्रोच्यते॥ [भा.६०१४] अमितरमालेवो, वुत्तो सुत्तं इमं तु बन्झम्मि।
अहवा सो पक्खेवो, लोमाहारे इमं सुत्तं ॥ कृअथवाआभ्यन्तरः 'आलेपः' आहारलक्षणः पूर्वसूत्रेउक्तः, इदंतुसूत्रंबाह्यालेपविषयमुच्यते। अथवा 'सः' पूर्वसूत्रोक्तः प्रक्षेपाहारः, इदं तु सूत्रं लोमाहारविषयमारभ्यते । एभि सम्बन्धैरा
__www.jainelibrary.org
Jain Education International
For Private & Personal Use Only