________________
३३०
बृहत्कल्प-छेदसूत्रम् -३-५/१९० करोति । प्रभूतं च शुक्र गलितम् ।। 'अथ' अनन्तरं राज्ञि मरणाय त्वरमाणे देव्या शुक्रग्रहणम् । वैद्यस्य च पृच्छा-यदि शुक्रमस्ति ततो जीवति । एवं कथिते क्षीरेण समं तदेव सुक्रं पायितस्ततोन मृतः । एवमेव संयत्याः मोकेन पीतेन साधुरपिवशीक्रियेत, वशीकृतश्वावभाषेत, प्रतिगमनादीनि वा कुर्यात्, तस्माद् नाऽऽपातव्यम् । कारणे पुनराचमनमापानं वा कुर्यात् ।। तथा चाह[भा.५९८९] सुत्तेणेवऽववाओ, आमइ पियेज्ज वा वि आगाढे ।
आयमन आमय अनामए य पियणं तु रोगम्मि॥ वृ-सूत्रेणैवापवादो दर्श्यते-“आगाढे रोगातङ्के आचमेत् आपिवेद्वा" इति यदुक्तं सूत्रे तत्र 'आचमनं निर्लेपनम् आमये' रोगे 'अनामयेच'निशाकल्पे भवति? पानं तु रोग एव सम्भवति नान्यदा ॥ तत्रायं विधिः[भा.५९९०] दीहाइयणे गमनं, सागारिय पुछिए य अइगमणं ।
तासि सगारजुयाणं, कप्पइ गमनं जहिं च भयं ॥ वृ-दीर्पण कस्यापि साधोः अदने-मक्षमे कृते स्वपक्षमोकाभावे संयतीप्रतिश्रये गमनम् । ततस्तासां सागारिके पृष्टे सति 'अतिगमन' प्रवेशः कर्तव्यः । अथ संयत्याः सर्पदशनं जातं ततस्तासां सागारिकयुक्तानां साधुवसतीगमनं कल्पते । यत्र च भयं तत्र दीपको ग्रहीतव्य इति वाक्यशेषः । एष सङ्ग्रहगाथासमासार्थः ॥ साम्प्रतमेनामेव विवृणोति[भा.५९९१] निद्धं भुत्ता उववासिया व वोसिरितमत्तगा वा वि।
सागारियाइसहिया, सभए दीवेण य ससद्दा ।। वृ-अहिना भक्षितः साधुः स्वपक्ष एव साधूनां मोकं पाय्यते । अथ तेषां नास्ति मोकन्, कुतः ? इत्याह-स्निग्धमाहारं तद्दिवसं भुक्ता उपवासिका वा ततो नास्ति मोकम; अथवा व्युत्सृष्टमात्रसाकास्ते, तत्क्षण एव मोकंव्युत्सृष्टमपरंचनास्तीति भावः, ततो निर्ग्रन्थीनांप्रतिश्रये गन्तव्यम् । यदि निर्भयंतत एवमेव गम्यते । अथ सभयं ततः सागारिकादिना केनचिद् द्वितीयेन दीपकेनचसहिताः सशब्दागच्छन्ति।ततःसंयीवसतिप्रविशन्तो यदि नैषेधिकी कुर्वन्ति ततश्चतुगुरु ॥ तथा[भा.५९९२] तुसिनीए चउगुरुगा, मिच्छत्ते सारियस्स वा संका।
पडिबुद्धबोहियासुव, सागारिय कञ्जदीवणया ।। वृ-तूष्णीका अपि यदि प्रविशन्ति तदा चतुर्गुरु । मिथ्यात्वं वा कश्चित् तूष्णीभावेन प्रविशतो . घटवा गच्छेत् । सागारिकस्य वा शङ्का भवति-किमत्र कारणं यदेवममीअवेलायामागताः? इति, 'स्तेना अमी' इति वा मन्यमानो ग्रहणा-ऽऽकर्षणादिकं कुर्याद् आहन्याद्वा । ततस्तूष्णीकैरपिन प्रवेष्टव्यं किन्तु प्रथमं सागारिक उत्थापनीयः, ततस्तेन प्रतिबुद्धेन-उत्थितेन बोधितासु संयतीषु सागारिकस्य कार्यदीपना कर्तव्या-एकः साधुरहिना दष्टः, इह चौषधं स्थापितमस्ति तदर्थं वयमागताः।। ततः प्रवर्तिनी भणन्ति[भा.५९९३] मोयं ति देइ गणिणी, थोवं चिय ओसह लहु नेहा ।
___ मा मग्गेज्ज सगारो, पडिसेहे वा वि वुच्छेओ। वृ- अहिदष्टस्यौषधं मोकमिति प्रयच्छत । ततः 'गणिनी' प्रवर्तिनी यतनया मोकं गृहीत्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org