________________
३१६
बृहत्कल्प-छेदसूत्रम् -३-५/१५६ कृ-गृहस्थनिश्रयाकारणे काचिदेकाकिनीवसन्ती 'ताभिः' अविरतिकाभिसमंरात्रौ 'उभयस्य' प्रश्रवणोच्चारस्य व्युत्सर्जनार्थं निर्गच्छति, निर्यन्ती च वानरादीनभिद्रवतो दण्डकेन संरक्षति, दिवा च प्रतिश्रयं प्रेरयतः प्रविशतो निवारयति ॥अथागाढकारणं व्याचष्टे[भा.५९२८] अट्ठाण सद्द आलिंगणादिपाकम्मऽतिच्छिता संती।
अचित्त बिंब अनिहुत, कुलघर सदादिगेचेव ।। कृ-कस्याश्चिदार्यिकायाः सनिमित्तोऽनिमित्तोवामोहोद्भवः सातस्ततोनिर्विकृतिकादिकायां मोहचिकित्सायां कृतायामपि यदान तिष्ठति तदाऽस्थाने शब्दप्रितबद्धायां वसतौसा स्थापनीया! ततोयत्राविरतिकानामालिङ्गनादिकं क्रियमाणं श्यतेतत्रस्थाप्यते।तथाऽप्यनुपरतेमोहेपादकर्म करोति।तदप्यतिक्रान्ता सतीयद् अचित्तंबिम्ब ढुण्डशिवादिकंतेनप्रतिसेवयति।तथाऽप्यतिष्ठति योऽनिभृतस्तेनास्थानादिकं सर्वमपि कृत्वाततः कुलगृहे भगिन्या भ्रातृजायायावा आलिङ्गनादिकं क्रियमाणं प्रेक्षते । तदभावे श्राद्धिकायाः, तदप्राप्तौ यथाभद्रिकाया अपि प्रेक्षते। प्रथममिन्द्रिये, पश्चात् श्रोतस्यपि यतनयेति॥
मू. (१५७) नो कप्पइ निग्गंधीएएगाणियाए होत्या!
मू. (१५८) नो कप्पइ निग्गंथीए एगाणियाए गाहावइकुलं पिंडवायपडियाए निक्खमित्तए वा पविसित्तए वा।
मू. (१५९) नोकप्पइनिग्गंथीएएगाणियाएबहिया वियारभूमिवाविहारभूमिं वा निक्खमित्तए वा पविसित्तए वा।
मू. (१६०) नो कप्पइ निग्गंथीए एगाणियाए गामाणुगाम वा दूइञ्जित्तए वा। मू. (१६१) नो कप्पइ निग्गंधीए एग्गाणियाए वासावासं वा वत्थए। कृएवंयावदेकपार्श्वशायिसूत्रंतावत् सर्वाण्यपि सूत्राण्युचारयितव्यानि।अथामीषांसूत्राणां सम्बन्धमाह[भा.५९२९] बंभवयरक्खणट्ठा, एगधिगारा तु होतिमे सुत्ता।
जा एगपाससायी, विसेसतो संजतीवग्गे॥ वृ-ब्रह्मवतरक्षणार्थमनन्तरं सूत्रद्वयमुक्तम्, अमून्यपि सूत्राणियावदेकपार्श्वशायिसूत्रंतावत् सर्वाण्यपि एकाधिकाराणि' तस्यैव ब्रह्मव्रतस्य रक्षणार्थमभिधीयन्ते । “विसेसओ संजईवगे"त्ति एतेषु सूत्रेषु किञ्चिद् निर्ग्रन्थानामपि सम्भवति, यथा-एकाकिसूत्रम्; परं विशेषतः संयतीवर्गमधिकृत्यामूनि सर्वाण्यपि द्रष्टव्यानि ॥
अनेन सम्बन्धेनायातानाममीषांप्रथमसूत्रस्य तावद्व्याख्या नो कल्पते निर्ग्रन्थ्या एकाकिन्या गृहपतिकुलं पिण्डपातप्रतिज्ञया निष्कमितुंवा प्रवेष्टुंबा, बहिर्विचारभूमौ वाविहारभूमौदा निष्क्रमितुं वाप्रवेष्टुंवा, ग्रामानुग्रामंव 'द्रोतुं' विहर्तुवर्षावासंवा वस्तुमिति सूत्रार्थ ।।सम्प्रति नियुक्तिविस्तरः[भा.५९३०] एगागी वचती, अप्पात महब्बता परिच्चत्ता ।
___लहु गुरु लहुगा गुरुगा, भिक्ख वियारे वसहि गामे ॥ वृ- एकाकिनी निर्ग्रन्थी यदि भिक्षादौ व्रजति तत आत्मा महाव्रतानि च तया परित्यक्तानि भवन्ति, स्तेनाधुपद्रवसम्भवात् ।अतोभिक्षायामेकाकिन्या गच्छन्त्या लघुमासः, बहिर्विचारभूमौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org