________________
२८४
बृहत्कल्प-छेदसूत्रम् -३-५/१४७
मारित्ता रजं तिहा विभजामो।तं चरना नायं । तत्थ जेहो 'जुवराया तुपंपमाणभूओ कीस एवं करेसि?'त्तितस्स भोगहरण-बंधण-ताडणादिया सब्वेदंडप्पगाराकया।मन्झिमो एयप्पहाणोति काउं तस्स भोगहरणं न कयं बंध-वह-खिसाईया कया। कनीयसो ‘एएहिं वियारिउत्ति काउं तस्स कन्नविवोडदंडो खिंसादंडो य कओ न भोगहरणाईओ। अक्षरगमनिका-सहशेऽप्यपराधे युवराजस्य भोगहरण-बन्धनादिको महान् दण्डः कृतः, मध्यमस्य बन्ध-वधादिकोन भोगहरणम्, अव्यक्तः-कनिष्ठस्तस्य कर्णामोटिकादिकः खिंसा च कृता । अयमर्थोपनयः-यथा लोके तथा लोकोत्तरेऽप्युत्कृष्ट-मध्यम-जघन्येषुपुरुषवस्तुषु बृहत्तमो लघुर्लघुतरश्च यथाक्रमंदण्डः क्रियते।।
प्रमाणभूते च पुरुषेऽक्रियासु वर्तमाने एते दोषाः[भा.५७८१] अप्पञ्चय वीसत्थत्तणंच लोगगरहा दुरहिगम्मो।
आणाए य परिभवो, नेव भयं तो तिहा दंडो॥ वृ-लोकः सकषायमाचार्य दृष्ट्वा ब्रूयात्-एत एवाचार्या भणन्ति-अकषायं चारित्रं भवति, स्वयंपुनरित्थं रुष्यन्ति । एवं सर्वेषूपदेशेष्वप्रत्ययो भवति ।सेषसाधूनामपिकषायकरणेविश्वस्तता भवति । लोको वा गहाँ कुर्यात्-प्रधान एवामीषां कलहं करोतीति । रोषणश्च गुरु शिष्याणां प्रतीच्छानां च दुरधिगमो भवति । रोषणस्य चाज्ञां शिष्याः परिभवन्ति, न च भयं तेषां भवति । अतो वस्तुविशेषकारणात् त्रिधा दण्डः कृतः ।। [भा.५७८२] गच्छम्मि उ पढविए, जम्मि पदे स निग्गतो ततो बितियं ।
भिक्खु-गणा-ऽऽयरियाणं, मूलं अणवट्ठ पारंची। वृ-गच्छे यस्मिन् पदे प्रस्थापिते निर्गतस्ततो द्वितीयं पदं परगणे सङ्क्रान्तः प्राप्नोति । तद्यथातपसि प्रस्थापितेयदि निर्गतस्ततश्छेदंप्राप्नोति, चेदेप्रस्थापिते निर्गतस्ततो मूलम् । एवं भिक्षोरुक्तम्। गणावच्छेदिकस्यानवस्थाप्ये आचार्यस्यपाराञ्चिके पर्यवस्यति । अथवा येन भक्तार्थनादिना पदेन गच्छाद् निर्गतस्ततो द्वितीयपदमन्यगणे गतस्य प्रारम्यते । यथा-गच्छाद् भक्तार्थनपदेन निर्गतस्ततोऽन्यंगणंगतस्य स गणस्तेन समंनभुङ्क्ते स्वाध्यायंपुनः करोति, एवं स्वाध्यायपदेन निर्गतस्य वन्दनकं करोति, वन्दनपदेन निर्गतस्यालापं करोति, आलापपदेन निर्गतस्य परगच्छश्चतुर्भिरपि पदैः परिहारंकरोति, वन्दनपदे निर्गतस्यालापंकरोति, आलापपदेन निर्गतस्य परगच्छश्चतुर्भिरपिपदैः परिहारं करोति । "भिक्खु-गणा-ऽऽयरियाणं' इत्यादिनातुत्रयाणामपि अन्त्यप्रायश्चित्तानि गृहीतानि ।। द्वितीयपदमाह[भा.५७८३] कारणे अनले दिक्खा, समत्ते अनुसहितेन कलहो वा।
कारणे सद्दे ठिताणं, कलहो अन्नोन्नतेनं वा॥ वृ-कारणे अनलस्' अयोग्यस्यदीक्षा दत्ता । समाप्ते च तस्मिन् कारणे तस्यानुशिष्टि क्रियते। तथाऽप्यनिर्गच्छता तेन समं कलहोऽपि कर्तव्यः । कारणे वा शब्दप्रतिबद्धायां वसतौ स्थितास्ततोऽन्योन्यं तेन वा' मैथुनशब्दकारिणा समं कलहः क्रियते येन शब्दो न श्रूयेत ।।
मू. (१४८) भिक्खू य उग्गयवित्तीए अनत्यमियसंकप्पे संथडिए निध्वितिगिछे असनं वा ४ पडिग्गाहित्ता आहारं आहारेमाणे अह.पच्छा जाणिज्जा-अनुग्गए सूरिए अर्थमिए वा, से जंच मुहे जंच पाणिंसिजंच पडिग्गहएतं विगिंचमाणे वा विसोहेमाणे वा नो अइक्कमइ, तं अप्पणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org